संस्कृत धातुरूप - ऋच् (Samskrit Dhaturoop - RRich)

ऋच्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋचति ऋचतः ऋचन्ति
मध्यमपुरुषः ऋचसि ऋचथः ऋचथ
उत्तमपुरुषः ऋचामि ऋचावः ऋचामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आनर्च आनृचतुः आनृचुः
मध्यमपुरुषः आनर्चिथ आनृचथुः आनृच
उत्तमपुरुषः आनर्च आनृचिव आनृचिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्चिता अर्चितारौ अर्चितारः
मध्यमपुरुषः अर्चितासि अर्चितास्थः अर्चितास्थ
उत्तमपुरुषः अर्चितास्मि अर्चितास्वः अर्चितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अर्चिष्यति अर्चिष्यतः अर्चिष्यन्ति
मध्यमपुरुषः अर्चिष्यसि अर्चिष्यथः अर्चिष्यथ
उत्तमपुरुषः अर्चिष्यामि अर्चिष्यावः अर्चिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋचतात्, ऋचताद्, ऋचतु ऋचताम् ऋचन्तु
मध्यमपुरुषः ऋच, ऋचतात्, ऋचताद् ऋचतम् ऋचत
उत्तमपुरुषः ऋचानि ऋचाव ऋचाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्चत्, आर्चद् आर्चताम् आर्चन्
मध्यमपुरुषः आर्चः आर्चतम् आर्चत
उत्तमपुरुषः आर्चम् आर्चाव आर्चाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋचेत्, ऋचेद् ऋचेताम् ऋचेयुः
मध्यमपुरुषः ऋचेः ऋचेतम् ऋचेत
उत्तमपुरुषः ऋचेयम् ऋचेव ऋचेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऋच्यात्, ऋच्याद् ऋच्यास्ताम् ऋच्यासुः
मध्यमपुरुषः ऋच्याः ऋच्यास्तम् ऋच्यास्त
उत्तमपुरुषः ऋच्यासम् ऋच्यास्व ऋच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्चीत्, आर्चीद् आर्चिष्टाम् आर्चिषुः
मध्यमपुरुषः आर्चीः आर्चिष्टम् आर्चिष्ट
उत्तमपुरुषः आर्चिषम् आर्चिष्व आर्चिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आर्चिष्यत्, आर्चिष्यद् आर्चिष्यताम् आर्चिष्यन्
मध्यमपुरुषः आर्चिष्यः आर्चिष्यतम् आर्चिष्यत
उत्तमपुरुषः आर्चिष्यम् आर्चिष्याव आर्चिष्याम