notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - उब्ज् (Samskrit Dhaturoop - ubj)

उब्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उब्जति उब्जतः उब्जन्ति
मध्यमपुरुषः उब्जसि उब्जथः उब्जथ
उत्तमपुरुषः उब्जामि उब्जावः उब्जामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उब्जाञ्चकार, उब्जामास, उब्जाम्बभूव उब्जाञ्चक्रतुः, उब्जामासतुः, उब्जाम्बभूवतुः उब्जाञ्चक्रुः, उब्जामासुः, उब्जाम्बभूवुः
मध्यमपुरुषः उब्जाञ्चकर्थ, उब्जामासिथ, उब्जाम्बभूविथ उब्जाञ्चक्रथुः, उब्जामासथुः, उब्जाम्बभूवथुः उब्जाञ्चक्र, उब्जामास, उब्जाम्बभूव
उत्तमपुरुषः उब्जाञ्चकर, उब्जाञ्चकार, उब्जामास, उब्जाम्बभूव उब्जाञ्चकृव, उब्जामासिव, उब्जाम्बभूविव उब्जाञ्चकृम, उब्जामासिम, उब्जाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उब्जिता उब्जितारौ उब्जितारः
मध्यमपुरुषः उब्जितासि उब्जितास्थः उब्जितास्थ
उत्तमपुरुषः उब्जितास्मि उब्जितास्वः उब्जितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उब्जिष्यति उब्जिष्यतः उब्जिष्यन्ति
मध्यमपुरुषः उब्जिष्यसि उब्जिष्यथः उब्जिष्यथ
उत्तमपुरुषः उब्जिष्यामि उब्जिष्यावः उब्जिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उब्जतात्, उब्जताद्, उब्जतु उब्जताम् उब्जन्तु
मध्यमपुरुषः उब्ज, उब्जतात्, उब्जताद् उब्जतम् उब्जत
उत्तमपुरुषः उब्जानि उब्जाव उब्जाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औब्जत्, औब्जद् औब्जताम् औब्जन्
मध्यमपुरुषः औब्जः औब्जतम् औब्जत
उत्तमपुरुषः औब्जम् औब्जाव औब्जाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उब्जेत्, उब्जेद् उब्जेताम् उब्जेयुः
मध्यमपुरुषः उब्जेः उब्जेतम् उब्जेत
उत्तमपुरुषः उब्जेयम् उब्जेव उब्जेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः उब्ज्यात्, उब्ज्याद् उब्ज्यास्ताम् उब्ज्यासुः
मध्यमपुरुषः उब्ज्याः उब्ज्यास्तम् उब्ज्यास्त
उत्तमपुरुषः उब्ज्यासम् उब्ज्यास्व उब्ज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औब्जीत्, औब्जीद् औब्जिष्टाम् औब्जिषुः
मध्यमपुरुषः औब्जीः औब्जिष्टम् औब्जिष्ट
उत्तमपुरुषः औब्जिषम् औब्जिष्व औब्जिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औब्जिष्यत्, औब्जिष्यद् औब्जिष्यताम् औब्जिष्यन्
मध्यमपुरुषः औब्जिष्यः औब्जिष्यतम् औब्जिष्यत
उत्तमपुरुषः औब्जिष्यम् औब्जिष्याव औब्जिष्याम