संस्कृत धातुरूप - त्वच् (Samskrit Dhaturoop - tvach)

त्वच्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वचति त्वचतः त्वचन्ति
मध्यमपुरुषः त्वचसि त्वचथः त्वचथ
उत्तमपुरुषः त्वचामि त्वचावः त्वचामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः तत्वाच तत्वचतुः तत्वचुः
मध्यमपुरुषः तत्वचिथ तत्वचथुः तत्वच
उत्तमपुरुषः तत्वच, तत्वाच तत्वचिव तत्वचिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वचिता त्वचितारौ त्वचितारः
मध्यमपुरुषः त्वचितासि त्वचितास्थः त्वचितास्थ
उत्तमपुरुषः त्वचितास्मि त्वचितास्वः त्वचितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वचिष्यति त्वचिष्यतः त्वचिष्यन्ति
मध्यमपुरुषः त्वचिष्यसि त्वचिष्यथः त्वचिष्यथ
उत्तमपुरुषः त्वचिष्यामि त्वचिष्यावः त्वचिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वचतात्, त्वचताद्, त्वचतु त्वचताम् त्वचन्तु
मध्यमपुरुषः त्वच, त्वचतात्, त्वचताद् त्वचतम् त्वचत
उत्तमपुरुषः त्वचानि त्वचाव त्वचाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्वचत्, अत्वचद् अत्वचताम् अत्वचन्
मध्यमपुरुषः अत्वचः अत्वचतम् अत्वचत
उत्तमपुरुषः अत्वचम् अत्वचाव अत्वचाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वचेत्, त्वचेद् त्वचेताम् त्वचेयुः
मध्यमपुरुषः त्वचेः त्वचेतम् त्वचेत
उत्तमपुरुषः त्वचेयम् त्वचेव त्वचेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः त्वच्यात्, त्वच्याद् त्वच्यास्ताम् त्वच्यासुः
मध्यमपुरुषः त्वच्याः त्वच्यास्तम् त्वच्यास्त
उत्तमपुरुषः त्वच्यासम् त्वच्यास्व त्वच्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्वचीत्, अत्वचीद्, अत्वाचीत्, अत्वाचीद् अत्वचिष्टाम्, अत्वाचिष्टाम् अत्वचिषुः, अत्वाचिषुः
मध्यमपुरुषः अत्वचीः, अत्वाचीः अत्वचिष्टम्, अत्वाचिष्टम् अत्वचिष्ट, अत्वाचिष्ट
उत्तमपुरुषः अत्वचिषम्, अत्वाचिषम् अत्वचिष्व, अत्वाचिष्व अत्वचिष्म, अत्वाचिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अत्वचिष्यत्, अत्वचिष्यद् अत्वचिष्यताम् अत्वचिष्यन्
मध्यमपुरुषः अत्वचिष्यः अत्वचिष्यतम् अत्वचिष्यत
उत्तमपुरुषः अत्वचिष्यम् अत्वचिष्याव अत्वचिष्याम