संस्कृत धातुरूप - गृ (Samskrit Dhaturoop - gRRi)

गृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गरति गरतः गरन्ति
मध्यमपुरुषः गरसि गरथः गरथ
उत्तमपुरुषः गरामि गरावः गरामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगार जग्रतुः जग्रुः
मध्यमपुरुषः जगर्थ जग्रथुः जग्र
उत्तमपुरुषः जगर, जगार जग्रिव जग्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गर्ता गर्तारौ गर्तारः
मध्यमपुरुषः गर्तासि गर्तास्थः गर्तास्थ
उत्तमपुरुषः गर्तास्मि गर्तास्वः गर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गरिष्यति गरिष्यतः गरिष्यन्ति
मध्यमपुरुषः गरिष्यसि गरिष्यथः गरिष्यथ
उत्तमपुरुषः गरिष्यामि गरिष्यावः गरिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गरतात्, गरताद्, गरतु गरताम् गरन्तु
मध्यमपुरुषः गर, गरतात्, गरताद् गरतम् गरत
उत्तमपुरुषः गराणि गराव गराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगरत्, अगरद् अगरताम् अगरन्
मध्यमपुरुषः अगरः अगरतम् अगरत
उत्तमपुरुषः अगरम् अगराव अगराम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गरेत्, गरेद् गरेताम् गरेयुः
मध्यमपुरुषः गरेः गरेतम् गरेत
उत्तमपुरुषः गरेयम् गरेव गरेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ग्रियात्, ग्रियाद् ग्रियास्ताम् ग्रियासुः
मध्यमपुरुषः ग्रियाः ग्रियास्तम् ग्रियास्त
उत्तमपुरुषः ग्रियासम् ग्रियास्व ग्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगार्षीत्, अगार्षीद् अगार्ष्टाम् अगार्षुः
मध्यमपुरुषः अगार्षीः अगार्ष्टम् अगार्ष्ट
उत्तमपुरुषः अगार्षम् अगार्ष्व अगार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगरिष्यत्, अगरिष्यद् अगरिष्यताम् अगरिष्यन्
मध्यमपुरुषः अगरिष्यः अगरिष्यतम् अगरिष्यत
उत्तमपुरुषः अगरिष्यम् अगरिष्याव अगरिष्याम