संस्कृत धातुरूप - रिख् (Samskrit Dhaturoop - rikh)

रिख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रेखति रेखतः रेखन्ति
मध्यमपुरुषः रेखसि रेखथः रेखथ
उत्तमपुरुषः रेखामि रेखावः रेखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रिरेख रिरिखतुः रिरिखुः
मध्यमपुरुषः रिरेखिथ रिरिखथुः रिरिख
उत्तमपुरुषः रिरेख रिरिखिव रिरिखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रेखिता रेखितारौ रेखितारः
मध्यमपुरुषः रेखितासि रेखितास्थः रेखितास्थ
उत्तमपुरुषः रेखितास्मि रेखितास्वः रेखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रेखिष्यति रेखिष्यतः रेखिष्यन्ति
मध्यमपुरुषः रेखिष्यसि रेखिष्यथः रेखिष्यथ
उत्तमपुरुषः रेखिष्यामि रेखिष्यावः रेखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रेखतात्, रेखताद्, रेखतु रेखताम् रेखन्तु
मध्यमपुरुषः रेख, रेखतात्, रेखताद् रेखतम् रेखत
उत्तमपुरुषः रेखाणि रेखाव रेखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरेखत्, अरेखद् अरेखताम् अरेखन्
मध्यमपुरुषः अरेखः अरेखतम् अरेखत
उत्तमपुरुषः अरेखम् अरेखाव अरेखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रेखेत्, रेखेद् रेखेताम् रेखेयुः
मध्यमपुरुषः रेखेः रेखेतम् रेखेत
उत्तमपुरुषः रेखेयम् रेखेव रेखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रिख्यात्, रिख्याद् रिख्यास्ताम् रिख्यासुः
मध्यमपुरुषः रिख्याः रिख्यास्तम् रिख्यास्त
उत्तमपुरुषः रिख्यासम् रिख्यास्व रिख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरेखीत्, अरेखीद् अरेखिष्टाम् अरेखिषुः
मध्यमपुरुषः अरेखीः अरेखिष्टम् अरेखिष्ट
उत्तमपुरुषः अरेखिषम् अरेखिष्व अरेखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरेखिष्यत्, अरेखिष्यद् अरेखिष्यताम् अरेखिष्यन्
मध्यमपुरुषः अरेखिष्यः अरेखिष्यतम् अरेखिष्यत
उत्तमपुरुषः अरेखिष्यम् अरेखिष्याव अरेखिष्याम