संस्कृत धातुरूप - कक्ख् (Samskrit Dhaturoop - kakkh)

कक्ख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कक्खति कक्खतः कक्खन्ति
मध्यमपुरुषः कक्खसि कक्खथः कक्खथ
उत्तमपुरुषः कक्खामि कक्खावः कक्खामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कक्खाञ्चकार, कक्खामास, कक्खाम्बभूव कक्खाञ्चक्रतुः, कक्खामासतुः, कक्खाम्बभूवतुः कक्खाञ्चक्रुः, कक्खामासुः, कक्खाम्बभूवुः
मध्यमपुरुषः कक्खाञ्चकर्थ, कक्खामासिथ, कक्खाम्बभूविथ कक्खाञ्चक्रथुः, कक्खामासथुः, कक्खाम्बभूवथुः कक्खाञ्चक्र, कक्खामास, कक्खाम्बभूव
उत्तमपुरुषः कक्खाञ्चकर, कक्खाञ्चकार, कक्खामास, कक्खाम्बभूव कक्खाञ्चकृव, कक्खामासिव, कक्खाम्बभूविव कक्खाञ्चकृम, कक्खामासिम, कक्खाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कक्खिता कक्खितारौ कक्खितारः
मध्यमपुरुषः कक्खितासि कक्खितास्थः कक्खितास्थ
उत्तमपुरुषः कक्खितास्मि कक्खितास्वः कक्खितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कक्खिष्यति कक्खिष्यतः कक्खिष्यन्ति
मध्यमपुरुषः कक्खिष्यसि कक्खिष्यथः कक्खिष्यथ
उत्तमपुरुषः कक्खिष्यामि कक्खिष्यावः कक्खिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कक्खतात्, कक्खताद्, कक्खतु कक्खताम् कक्खन्तु
मध्यमपुरुषः कक्ख, कक्खतात्, कक्खताद् कक्खतम् कक्खत
उत्तमपुरुषः कक्खानि कक्खाव कक्खाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकक्खत्, अकक्खद् अकक्खताम् अकक्खन्
मध्यमपुरुषः अकक्खः अकक्खतम् अकक्खत
उत्तमपुरुषः अकक्खम् अकक्खाव अकक्खाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कक्खेत्, कक्खेद् कक्खेताम् कक्खेयुः
मध्यमपुरुषः कक्खेः कक्खेतम् कक्खेत
उत्तमपुरुषः कक्खेयम् कक्खेव कक्खेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कक्ख्यात्, कक्ख्याद् कक्ख्यास्ताम् कक्ख्यासुः
मध्यमपुरुषः कक्ख्याः कक्ख्यास्तम् कक्ख्यास्त
उत्तमपुरुषः कक्ख्यासम् कक्ख्यास्व कक्ख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकक्खीत्, अकक्खीद् अकक्खिष्टाम् अकक्खिषुः
मध्यमपुरुषः अकक्खीः अकक्खिष्टम् अकक्खिष्ट
उत्तमपुरुषः अकक्खिषम् अकक्खिष्व अकक्खिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकक्खिष्यत्, अकक्खिष्यद् अकक्खिष्यताम् अकक्खिष्यन्
मध्यमपुरुषः अकक्खिष्यः अकक्खिष्यतम् अकक्खिष्यत
उत्तमपुरुषः अकक्खिष्यम् अकक्खिष्याव अकक्खिष्याम