संस्कृत धातुरूप - घर्ब् (Samskrit Dhaturoop - gharb)

घर्ब्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्बति घर्बतः घर्बन्ति
मध्यमपुरुषः घर्बसि घर्बथः घर्बथ
उत्तमपुरुषः घर्बामि घर्बावः घर्बामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जघर्ब जघर्बतुः जघर्बुः
मध्यमपुरुषः जघर्बिथ जघर्बथुः जघर्ब
उत्तमपुरुषः जघर्ब जघर्बिव जघर्बिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्बिता घर्बितारौ घर्बितारः
मध्यमपुरुषः घर्बितासि घर्बितास्थः घर्बितास्थ
उत्तमपुरुषः घर्बितास्मि घर्बितास्वः घर्बितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्बिष्यति घर्बिष्यतः घर्बिष्यन्ति
मध्यमपुरुषः घर्बिष्यसि घर्बिष्यथः घर्बिष्यथ
उत्तमपुरुषः घर्बिष्यामि घर्बिष्यावः घर्बिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्बतात्, घर्बताद्, घर्बतु घर्बताम् घर्बन्तु
मध्यमपुरुषः घर्ब, घर्बतात्, घर्बताद् घर्बतम् घर्बत
उत्तमपुरुषः घर्बाणि घर्बाव घर्बाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्बत्, अघर्बद् अघर्बताम् अघर्बन्
मध्यमपुरुषः अघर्बः अघर्बतम् अघर्बत
उत्तमपुरुषः अघर्बम् अघर्बाव अघर्बाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्बेत्, घर्बेद् घर्बेताम् घर्बेयुः
मध्यमपुरुषः घर्बेः घर्बेतम् घर्बेत
उत्तमपुरुषः घर्बेयम् घर्बेव घर्बेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः घर्ब्यात्, घर्ब्याद् घर्ब्यास्ताम् घर्ब्यासुः
मध्यमपुरुषः घर्ब्याः घर्ब्यास्तम् घर्ब्यास्त
उत्तमपुरुषः घर्ब्यासम् घर्ब्यास्व घर्ब्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्बीत्, अघर्बीद् अघर्बिष्टाम् अघर्बिषुः
मध्यमपुरुषः अघर्बीः अघर्बिष्टम् अघर्बिष्ट
उत्तमपुरुषः अघर्बिषम् अघर्बिष्व अघर्बिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अघर्बिष्यत्, अघर्बिष्यद् अघर्बिष्यताम् अघर्बिष्यन्
मध्यमपुरुषः अघर्बिष्यः अघर्बिष्यतम् अघर्बिष्यत
उत्तमपुरुषः अघर्बिष्यम् अघर्बिष्याव अघर्बिष्याम