संस्कृत धातुरूप - रङ्ख् (Samskrit Dhaturoop - ra~Nkh)

रङ्ख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्खति रङ्खतः रङ्खन्ति
मध्यमपुरुषः रङ्खसि रङ्खथः रङ्खथ
उत्तमपुरुषः रङ्खामि रङ्खावः रङ्खामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररङ्ख ररङ्खतुः ररङ्खुः
मध्यमपुरुषः ररङ्खिथ ररङ्खथुः ररङ्ख
उत्तमपुरुषः ररङ्ख ररङ्खिव ररङ्खिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्खिता रङ्खितारौ रङ्खितारः
मध्यमपुरुषः रङ्खितासि रङ्खितास्थः रङ्खितास्थ
उत्तमपुरुषः रङ्खितास्मि रङ्खितास्वः रङ्खितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्खिष्यति रङ्खिष्यतः रङ्खिष्यन्ति
मध्यमपुरुषः रङ्खिष्यसि रङ्खिष्यथः रङ्खिष्यथ
उत्तमपुरुषः रङ्खिष्यामि रङ्खिष्यावः रङ्खिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्खतात्, रङ्खताद्, रङ्खतु रङ्खताम् रङ्खन्तु
मध्यमपुरुषः रङ्ख, रङ्खतात्, रङ्खताद् रङ्खतम् रङ्खत
उत्तमपुरुषः रङ्खाणि रङ्खाव रङ्खाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्खत्, अरङ्खद् अरङ्खताम् अरङ्खन्
मध्यमपुरुषः अरङ्खः अरङ्खतम् अरङ्खत
उत्तमपुरुषः अरङ्खम् अरङ्खाव अरङ्खाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्खेत्, रङ्खेद् रङ्खेताम् रङ्खेयुः
मध्यमपुरुषः रङ्खेः रङ्खेतम् रङ्खेत
उत्तमपुरुषः रङ्खेयम् रङ्खेव रङ्खेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्ख्यात्, रङ्ख्याद् रङ्ख्यास्ताम् रङ्ख्यासुः
मध्यमपुरुषः रङ्ख्याः रङ्ख्यास्तम् रङ्ख्यास्त
उत्तमपुरुषः रङ्ख्यासम् रङ्ख्यास्व रङ्ख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्खीत्, अरङ्खीद् अरङ्खिष्टाम् अरङ्खिषुः
मध्यमपुरुषः अरङ्खीः अरङ्खिष्टम् अरङ्खिष्ट
उत्तमपुरुषः अरङ्खिषम् अरङ्खिष्व अरङ्खिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्खिष्यत्, अरङ्खिष्यद् अरङ्खिष्यताम् अरङ्खिष्यन्
मध्यमपुरुषः अरङ्खिष्यः अरङ्खिष्यतम् अरङ्खिष्यत
उत्तमपुरुषः अरङ्खिष्यम् अरङ्खिष्याव अरङ्खिष्याम