संस्कृत धातुरूप - रख् (Samskrit Dhaturoop - rakh)

रख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रखति रखतः रखन्ति
मध्यमपुरुषः रखसि रखथः रखथ
उत्तमपुरुषः रखामि रखावः रखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराख रेखतुः रेखुः
मध्यमपुरुषः रेखिथ रेखथुः रेख
उत्तमपुरुषः ररख, रराख रेखिव रेखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रखिता रखितारौ रखितारः
मध्यमपुरुषः रखितासि रखितास्थः रखितास्थ
उत्तमपुरुषः रखितास्मि रखितास्वः रखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रखिष्यति रखिष्यतः रखिष्यन्ति
मध्यमपुरुषः रखिष्यसि रखिष्यथः रखिष्यथ
उत्तमपुरुषः रखिष्यामि रखिष्यावः रखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रखतात्, रखताद्, रखतु रखताम् रखन्तु
मध्यमपुरुषः रख, रखतात्, रखताद् रखतम् रखत
उत्तमपुरुषः रखाणि रखाव रखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरखत्, अरखद् अरखताम् अरखन्
मध्यमपुरुषः अरखः अरखतम् अरखत
उत्तमपुरुषः अरखम् अरखाव अरखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रखेत्, रखेद् रखेताम् रखेयुः
मध्यमपुरुषः रखेः रखेतम् रखेत
उत्तमपुरुषः रखेयम् रखेव रखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रख्यात्, रख्याद् रख्यास्ताम् रख्यासुः
मध्यमपुरुषः रख्याः रख्यास्तम् रख्यास्त
उत्तमपुरुषः रख्यासम् रख्यास्व रख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरखीत्, अरखीद्, अराखीत्, अराखीद् अरखिष्टाम्, अराखिष्टाम् अरखिषुः, अराखिषुः
मध्यमपुरुषः अरखीः, अराखीः अरखिष्टम्, अराखिष्टम् अरखिष्ट, अराखिष्ट
उत्तमपुरुषः अरखिषम्, अराखिषम् अरखिष्व, अराखिष्व अरखिष्म, अराखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरखिष्यत्, अरखिष्यद् अरखिष्यताम् अरखिष्यन्
मध्यमपुरुषः अरखिष्यः अरखिष्यतम् अरखिष्यत
उत्तमपुरुषः अरखिष्यम् अरखिष्याव अरखिष्याम