संस्कृत धातुरूप - लख् (Samskrit Dhaturoop - lakh)

लख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लखति लखतः लखन्ति
मध्यमपुरुषः लखसि लखथः लखथ
उत्तमपुरुषः लखामि लखावः लखामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाख लेखतुः लेखुः
मध्यमपुरुषः लेखिथ लेखथुः लेख
उत्तमपुरुषः ललख, ललाख लेखिव लेखिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लखिता लखितारौ लखितारः
मध्यमपुरुषः लखितासि लखितास्थः लखितास्थ
उत्तमपुरुषः लखितास्मि लखितास्वः लखितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लखिष्यति लखिष्यतः लखिष्यन्ति
मध्यमपुरुषः लखिष्यसि लखिष्यथः लखिष्यथ
उत्तमपुरुषः लखिष्यामि लखिष्यावः लखिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लखतात्, लखताद्, लखतु लखताम् लखन्तु
मध्यमपुरुषः लख, लखतात्, लखताद् लखतम् लखत
उत्तमपुरुषः लखानि लखाव लखाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलखत्, अलखद् अलखताम् अलखन्
मध्यमपुरुषः अलखः अलखतम् अलखत
उत्तमपुरुषः अलखम् अलखाव अलखाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लखेत्, लखेद् लखेताम् लखेयुः
मध्यमपुरुषः लखेः लखेतम् लखेत
उत्तमपुरुषः लखेयम् लखेव लखेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लख्यात्, लख्याद् लख्यास्ताम् लख्यासुः
मध्यमपुरुषः लख्याः लख्यास्तम् लख्यास्त
उत्तमपुरुषः लख्यासम् लख्यास्व लख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलखीत्, अलखीद्, अलाखीत्, अलाखीद् अलखिष्टाम्, अलाखिष्टाम् अलखिषुः, अलाखिषुः
मध्यमपुरुषः अलखीः, अलाखीः अलखिष्टम्, अलाखिष्टम् अलखिष्ट, अलाखिष्ट
उत्तमपुरुषः अलखिषम्, अलाखिषम् अलखिष्व, अलाखिष्व अलखिष्म, अलाखिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलखिष्यत्, अलखिष्यद् अलखिष्यताम् अलखिष्यन्
मध्यमपुरुषः अलखिष्यः अलखिष्यतम् अलखिष्यत
उत्तमपुरुषः अलखिष्यम् अलखिष्याव अलखिष्याम