संस्कृत धातुरूप - रङ्ग् (Samskrit Dhaturoop - ra~Ng)

रङ्ग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्गति रङ्गतः रङ्गन्ति
मध्यमपुरुषः रङ्गसि रङ्गथः रङ्गथ
उत्तमपुरुषः रङ्गामि रङ्गावः रङ्गामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररङ्ग ररङ्गतुः ररङ्गुः
मध्यमपुरुषः ररङ्गिथ ररङ्गथुः ररङ्ग
उत्तमपुरुषः ररङ्ग ररङ्गिव ररङ्गिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्गिता रङ्गितारौ रङ्गितारः
मध्यमपुरुषः रङ्गितासि रङ्गितास्थः रङ्गितास्थ
उत्तमपुरुषः रङ्गितास्मि रङ्गितास्वः रङ्गितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्गिष्यति रङ्गिष्यतः रङ्गिष्यन्ति
मध्यमपुरुषः रङ्गिष्यसि रङ्गिष्यथः रङ्गिष्यथ
उत्तमपुरुषः रङ्गिष्यामि रङ्गिष्यावः रङ्गिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्गतात्, रङ्गताद्, रङ्गतु रङ्गताम् रङ्गन्तु
मध्यमपुरुषः रङ्ग, रङ्गतात्, रङ्गताद् रङ्गतम् रङ्गत
उत्तमपुरुषः रङ्गाणि रङ्गाव रङ्गाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्गत्, अरङ्गद् अरङ्गताम् अरङ्गन्
मध्यमपुरुषः अरङ्गः अरङ्गतम् अरङ्गत
उत्तमपुरुषः अरङ्गम् अरङ्गाव अरङ्गाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्गेत्, रङ्गेद् रङ्गेताम् रङ्गेयुः
मध्यमपुरुषः रङ्गेः रङ्गेतम् रङ्गेत
उत्तमपुरुषः रङ्गेयम् रङ्गेव रङ्गेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रङ्ग्यात्, रङ्ग्याद् रङ्ग्यास्ताम् रङ्ग्यासुः
मध्यमपुरुषः रङ्ग्याः रङ्ग्यास्तम् रङ्ग्यास्त
उत्तमपुरुषः रङ्ग्यासम् रङ्ग्यास्व रङ्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्गीत्, अरङ्गीद् अरङ्गिष्टाम् अरङ्गिषुः
मध्यमपुरुषः अरङ्गीः अरङ्गिष्टम् अरङ्गिष्ट
उत्तमपुरुषः अरङ्गिषम् अरङ्गिष्व अरङ्गिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरङ्गिष्यत्, अरङ्गिष्यद् अरङ्गिष्यताम् अरङ्गिष्यन्
मध्यमपुरुषः अरङ्गिष्यः अरङ्गिष्यतम् अरङ्गिष्यत
उत्तमपुरुषः अरङ्गिष्यम् अरङ्गिष्याव अरङ्गिष्याम