संस्कृत धातुरूप - लङ्ग् (Samskrit Dhaturoop - la~Ng)

लङ्ग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्गति लङ्गतः लङ्गन्ति
मध्यमपुरुषः लङ्गसि लङ्गथः लङ्गथ
उत्तमपुरुषः लङ्गामि लङ्गावः लङ्गामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललङ्ग ललङ्गतुः ललङ्गुः
मध्यमपुरुषः ललङ्गिथ ललङ्गथुः ललङ्ग
उत्तमपुरुषः ललङ्ग ललङ्गिव ललङ्गिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्गिता लङ्गितारौ लङ्गितारः
मध्यमपुरुषः लङ्गितासि लङ्गितास्थः लङ्गितास्थ
उत्तमपुरुषः लङ्गितास्मि लङ्गितास्वः लङ्गितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्गिष्यति लङ्गिष्यतः लङ्गिष्यन्ति
मध्यमपुरुषः लङ्गिष्यसि लङ्गिष्यथः लङ्गिष्यथ
उत्तमपुरुषः लङ्गिष्यामि लङ्गिष्यावः लङ्गिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्गतात्, लङ्गताद्, लङ्गतु लङ्गताम् लङ्गन्तु
मध्यमपुरुषः लङ्ग, लङ्गतात्, लङ्गताद् लङ्गतम् लङ्गत
उत्तमपुरुषः लङ्गानि लङ्गाव लङ्गाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलङ्गत्, अलङ्गद् अलङ्गताम् अलङ्गन्
मध्यमपुरुषः अलङ्गः अलङ्गतम् अलङ्गत
उत्तमपुरुषः अलङ्गम् अलङ्गाव अलङ्गाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्गेत्, लङ्गेद् लङ्गेताम् लङ्गेयुः
मध्यमपुरुषः लङ्गेः लङ्गेतम् लङ्गेत
उत्तमपुरुषः लङ्गेयम् लङ्गेव लङ्गेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लङ्ग्यात्, लङ्ग्याद् लङ्ग्यास्ताम् लङ्ग्यासुः
मध्यमपुरुषः लङ्ग्याः लङ्ग्यास्तम् लङ्ग्यास्त
उत्तमपुरुषः लङ्ग्यासम् लङ्ग्यास्व लङ्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलङ्गीत्, अलङ्गीद् अलङ्गिष्टाम् अलङ्गिषुः
मध्यमपुरुषः अलङ्गीः अलङ्गिष्टम् अलङ्गिष्ट
उत्तमपुरुषः अलङ्गिषम् अलङ्गिष्व अलङ्गिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलङ्गिष्यत्, अलङ्गिष्यद् अलङ्गिष्यताम् अलङ्गिष्यन्
मध्यमपुरुषः अलङ्गिष्यः अलङ्गिष्यतम् अलङ्गिष्यत
उत्तमपुरुषः अलङ्गिष्यम् अलङ्गिष्याव अलङ्गिष्याम