संस्कृत धातुरूप - वल्ग् (Samskrit Dhaturoop - valg)

वल्ग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्गति वल्गतः वल्गन्ति
मध्यमपुरुषः वल्गसि वल्गथः वल्गथ
उत्तमपुरुषः वल्गामि वल्गावः वल्गामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ववल्ग ववल्गतुः ववल्गुः
मध्यमपुरुषः ववल्गिथ ववल्गथुः ववल्ग
उत्तमपुरुषः ववल्ग ववल्गिव ववल्गिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्गिता वल्गितारौ वल्गितारः
मध्यमपुरुषः वल्गितासि वल्गितास्थः वल्गितास्थ
उत्तमपुरुषः वल्गितास्मि वल्गितास्वः वल्गितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्गिष्यति वल्गिष्यतः वल्गिष्यन्ति
मध्यमपुरुषः वल्गिष्यसि वल्गिष्यथः वल्गिष्यथ
उत्तमपुरुषः वल्गिष्यामि वल्गिष्यावः वल्गिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्गतात्, वल्गताद्, वल्गतु वल्गताम् वल्गन्तु
मध्यमपुरुषः वल्ग, वल्गतात्, वल्गताद् वल्गतम् वल्गत
उत्तमपुरुषः वल्गानि वल्गाव वल्गाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्गत्, अवल्गद् अवल्गताम् अवल्गन्
मध्यमपुरुषः अवल्गः अवल्गतम् अवल्गत
उत्तमपुरुषः अवल्गम् अवल्गाव अवल्गाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्गेत्, वल्गेद् वल्गेताम् वल्गेयुः
मध्यमपुरुषः वल्गेः वल्गेतम् वल्गेत
उत्तमपुरुषः वल्गेयम् वल्गेव वल्गेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः वल्ग्यात्, वल्ग्याद् वल्ग्यास्ताम् वल्ग्यासुः
मध्यमपुरुषः वल्ग्याः वल्ग्यास्तम् वल्ग्यास्त
उत्तमपुरुषः वल्ग्यासम् वल्ग्यास्व वल्ग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्गीत्, अवल्गीद् अवल्गिष्टाम् अवल्गिषुः
मध्यमपुरुषः अवल्गीः अवल्गिष्टम् अवल्गिष्ट
उत्तमपुरुषः अवल्गिषम् अवल्गिष्व अवल्गिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अवल्गिष्यत्, अवल्गिष्यद् अवल्गिष्यताम् अवल्गिष्यन्
मध्यमपुरुषः अवल्गिष्यः अवल्गिष्यतम् अवल्गिष्यत
उत्तमपुरुषः अवल्गिष्यम् अवल्गिष्याव अवल्गिष्याम