संस्कृत धातुरूप - रट् (Samskrit Dhaturoop - raT)

रट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रटति रटतः रटन्ति
मध्यमपुरुषः रटसि रटथः रटथ
उत्तमपुरुषः रटामि रटावः रटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराट रेटतुः रेटुः
मध्यमपुरुषः रेटिथ रेटथुः रेट
उत्तमपुरुषः ररट, रराट रेटिव रेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रटिता रटितारौ रटितारः
मध्यमपुरुषः रटितासि रटितास्थः रटितास्थ
उत्तमपुरुषः रटितास्मि रटितास्वः रटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रटिष्यति रटिष्यतः रटिष्यन्ति
मध्यमपुरुषः रटिष्यसि रटिष्यथः रटिष्यथ
उत्तमपुरुषः रटिष्यामि रटिष्यावः रटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रटतात्, रटताद्, रटतु रटताम् रटन्तु
मध्यमपुरुषः रट, रटतात्, रटताद् रटतम् रटत
उत्तमपुरुषः रटानि रटाव रटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरटत्, अरटद् अरटताम् अरटन्
मध्यमपुरुषः अरटः अरटतम् अरटत
उत्तमपुरुषः अरटम् अरटाव अरटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रटेत्, रटेद् रटेताम् रटेयुः
मध्यमपुरुषः रटेः रटेतम् रटेत
उत्तमपुरुषः रटेयम् रटेव रटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रट्यात्, रट्याद् रट्यास्ताम् रट्यासुः
मध्यमपुरुषः रट्याः रट्यास्तम् रट्यास्त
उत्तमपुरुषः रट्यासम् रट्यास्व रट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरटीत्, अरटीद्, अराटीत्, अराटीद् अरटिष्टाम्, अराटिष्टाम् अरटिषुः, अराटिषुः
मध्यमपुरुषः अरटीः, अराटीः अरटिष्टम्, अराटिष्टम् अरटिष्ट, अराटिष्ट
उत्तमपुरुषः अरटिषम्, अराटिषम् अरटिष्व, अराटिष्व अरटिष्म, अराटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरटिष्यत्, अरटिष्यद् अरटिष्यताम् अरटिष्यन्
मध्यमपुरुषः अरटिष्यः अरटिष्यतम् अरटिष्यत
उत्तमपुरुषः अरटिष्यम् अरटिष्याव अरटिष्याम