संस्कृत धातुरूप - पट् (Samskrit Dhaturoop - paT)

पट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पटति पटतः पटन्ति
मध्यमपुरुषः पटसि पटथः पटथ
उत्तमपुरुषः पटामि पटावः पटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपाट पेटतुः पेटुः
मध्यमपुरुषः पेटिथ पेटथुः पेट
उत्तमपुरुषः पपट, पपाट पेटिव पेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पटिता पटितारौ पटितारः
मध्यमपुरुषः पटितासि पटितास्थः पटितास्थ
उत्तमपुरुषः पटितास्मि पटितास्वः पटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पटिष्यति पटिष्यतः पटिष्यन्ति
मध्यमपुरुषः पटिष्यसि पटिष्यथः पटिष्यथ
उत्तमपुरुषः पटिष्यामि पटिष्यावः पटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पटतात्, पटताद्, पटतु पटताम् पटन्तु
मध्यमपुरुषः पट, पटतात्, पटताद् पटतम् पटत
उत्तमपुरुषः पटानि पटाव पटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपटत्, अपटद् अपटताम् अपटन्
मध्यमपुरुषः अपटः अपटतम् अपटत
उत्तमपुरुषः अपटम् अपटाव अपटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पटेत्, पटेद् पटेताम् पटेयुः
मध्यमपुरुषः पटेः पटेतम् पटेत
उत्तमपुरुषः पटेयम् पटेव पटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पट्यात्, पट्याद् पट्यास्ताम् पट्यासुः
मध्यमपुरुषः पट्याः पट्यास्तम् पट्यास्त
उत्तमपुरुषः पट्यासम् पट्यास्व पट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपटीत्, अपटीद्, अपाटीत्, अपाटीद् अपटिष्टाम्, अपाटिष्टाम् अपटिषुः, अपाटिषुः
मध्यमपुरुषः अपटीः, अपाटीः अपटिष्टम्, अपाटिष्टम् अपटिष्ट, अपाटिष्ट
उत्तमपुरुषः अपटिषम्, अपाटिषम् अपटिष्व, अपाटिष्व अपटिष्म, अपाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपटिष्यत्, अपटिष्यद् अपटिष्यताम् अपटिष्यन्
मध्यमपुरुषः अपटिष्यः अपटिष्यतम् अपटिष्यत
उत्तमपुरुषः अपटिष्यम् अपटिष्याव अपटिष्याम