संस्कृत धातुरूप - रस् (Samskrit Dhaturoop - ras)

रस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसति रसतः रसन्ति
मध्यमपुरुषः रससि रसथः रसथ
उत्तमपुरुषः रसामि रसावः रसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररास रेसतुः रेसुः
मध्यमपुरुषः रेसिथ रेसथुः रेस
उत्तमपुरुषः ररस, ररास रेसिव रेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसिता रसितारौ रसितारः
मध्यमपुरुषः रसितासि रसितास्थः रसितास्थ
उत्तमपुरुषः रसितास्मि रसितास्वः रसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसिष्यति रसिष्यतः रसिष्यन्ति
मध्यमपुरुषः रसिष्यसि रसिष्यथः रसिष्यथ
उत्तमपुरुषः रसिष्यामि रसिष्यावः रसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसतात्, रसताद्, रसतु रसताम् रसन्तु
मध्यमपुरुषः रस, रसतात्, रसताद् रसतम् रसत
उत्तमपुरुषः रसानि रसाव रसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरसत्, अरसद् अरसताम् अरसन्
मध्यमपुरुषः अरसः अरसतम् अरसत
उत्तमपुरुषः अरसम् अरसाव अरसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रसेत्, रसेद् रसेताम् रसेयुः
मध्यमपुरुषः रसेः रसेतम् रसेत
उत्तमपुरुषः रसेयम् रसेव रसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रस्यात्, रस्याद् रस्यास्ताम् रस्यासुः
मध्यमपुरुषः रस्याः रस्यास्तम् रस्यास्त
उत्तमपुरुषः रस्यासम् रस्यास्व रस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरसीत्, अरसीद्, अरासीत्, अरासीद् अरसिष्टाम्, अरासिष्टाम् अरसिषुः, अरासिषुः
मध्यमपुरुषः अरसीः, अरासीः अरसिष्टम्, अरासिष्टम् अरसिष्ट, अरासिष्ट
उत्तमपुरुषः अरसिषम्, अरासिषम् अरसिष्व, अरासिष्व अरसिष्म, अरासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरसिष्यत्, अरसिष्यद् अरसिष्यताम् अरसिष्यन्
मध्यमपुरुषः अरसिष्यः अरसिष्यतम् अरसिष्यत
उत्तमपुरुषः अरसिष्यम् अरसिष्याव अरसिष्याम