संस्कृत धातुरूप - लस् (Samskrit Dhaturoop - las)

लस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लसति लसतः लसन्ति
मध्यमपुरुषः लससि लसथः लसथ
उत्तमपुरुषः लसामि लसावः लसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललास लेसतुः लेसुः
मध्यमपुरुषः लेसिथ लेसथुः लेस
उत्तमपुरुषः ललस, ललास लेसिव लेसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लसिता लसितारौ लसितारः
मध्यमपुरुषः लसितासि लसितास्थः लसितास्थ
उत्तमपुरुषः लसितास्मि लसितास्वः लसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लसिष्यति लसिष्यतः लसिष्यन्ति
मध्यमपुरुषः लसिष्यसि लसिष्यथः लसिष्यथ
उत्तमपुरुषः लसिष्यामि लसिष्यावः लसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लसतात्, लसताद्, लसतु लसताम् लसन्तु
मध्यमपुरुषः लस, लसतात्, लसताद् लसतम् लसत
उत्तमपुरुषः लसानि लसाव लसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलसत्, अलसद् अलसताम् अलसन्
मध्यमपुरुषः अलसः अलसतम् अलसत
उत्तमपुरुषः अलसम् अलसाव अलसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लसेत्, लसेद् लसेताम् लसेयुः
मध्यमपुरुषः लसेः लसेतम् लसेत
उत्तमपुरुषः लसेयम् लसेव लसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लस्यात्, लस्याद् लस्यास्ताम् लस्यासुः
मध्यमपुरुषः लस्याः लस्यास्तम् लस्यास्त
उत्तमपुरुषः लस्यासम् लस्यास्व लस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलसीत्, अलसीद्, अलासीत्, अलासीद् अलसिष्टाम्, अलासिष्टाम् अलसिषुः, अलासिषुः
मध्यमपुरुषः अलसीः, अलासीः अलसिष्टम्, अलासिष्टम् अलसिष्ट, अलासिष्ट
उत्तमपुरुषः अलसिषम्, अलासिषम् अलसिष्व, अलासिष्व अलसिष्म, अलासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलसिष्यत्, अलसिष्यद् अलसिष्यताम् अलसिष्यन्
मध्यमपुरुषः अलसिष्यः अलसिष्यतम् अलसिष्यत
उत्तमपुरुषः अलसिष्यम् अलसिष्याव अलसिष्याम