संस्कृत धातुरूप - ह्लस् (Samskrit Dhaturoop - hlas)

ह्लस्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लसति ह्लसतः ह्लसन्ति
मध्यमपुरुषः ह्लससि ह्लसथः ह्लसथ
उत्तमपुरुषः ह्लसामि ह्लसावः ह्लसामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जह्लास जह्लसतुः जह्लसुः
मध्यमपुरुषः जह्लसिथ जह्लसथुः जह्लस
उत्तमपुरुषः जह्लस, जह्लास जह्लसिव जह्लसिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लसिता ह्लसितारौ ह्लसितारः
मध्यमपुरुषः ह्लसितासि ह्लसितास्थः ह्लसितास्थ
उत्तमपुरुषः ह्लसितास्मि ह्लसितास्वः ह्लसितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लसिष्यति ह्लसिष्यतः ह्लसिष्यन्ति
मध्यमपुरुषः ह्लसिष्यसि ह्लसिष्यथः ह्लसिष्यथ
उत्तमपुरुषः ह्लसिष्यामि ह्लसिष्यावः ह्लसिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लसतात्, ह्लसताद्, ह्लसतु ह्लसताम् ह्लसन्तु
मध्यमपुरुषः ह्लस, ह्लसतात्, ह्लसताद् ह्लसतम् ह्लसत
उत्तमपुरुषः ह्लसानि ह्लसाव ह्लसाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्लसत्, अह्लसद् अह्लसताम् अह्लसन्
मध्यमपुरुषः अह्लसः अह्लसतम् अह्लसत
उत्तमपुरुषः अह्लसम् अह्लसाव अह्लसाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लसेत्, ह्लसेद् ह्लसेताम् ह्लसेयुः
मध्यमपुरुषः ह्लसेः ह्लसेतम् ह्लसेत
उत्तमपुरुषः ह्लसेयम् ह्लसेव ह्लसेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्लस्यात्, ह्लस्याद् ह्लस्यास्ताम् ह्लस्यासुः
मध्यमपुरुषः ह्लस्याः ह्लस्यास्तम् ह्लस्यास्त
उत्तमपुरुषः ह्लस्यासम् ह्लस्यास्व ह्लस्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्लसीत्, अह्लसीद्, अह्लासीत्, अह्लासीद् अह्लसिष्टाम्, अह्लासिष्टाम् अह्लसिषुः, अह्लासिषुः
मध्यमपुरुषः अह्लसीः, अह्लासीः अह्लसिष्टम्, अह्लासिष्टम् अह्लसिष्ट, अह्लासिष्ट
उत्तमपुरुषः अह्लसिषम्, अह्लासिषम् अह्लसिष्व, अह्लासिष्व अह्लसिष्म, अह्लासिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्लसिष्यत्, अह्लसिष्यद् अह्लसिष्यताम् अह्लसिष्यन्
मध्यमपुरुषः अह्लसिष्यः अह्लसिष्यतम् अह्लसिष्यत
उत्तमपुरुषः अह्लसिष्यम् अह्लसिष्याव अह्लसिष्याम