संस्कृत धातुरूप - लप् (Samskrit Dhaturoop - lap)

लप्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लपति लपतः लपन्ति
मध्यमपुरुषः लपसि लपथः लपथ
उत्तमपुरुषः लपामि लपावः लपामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाप लेपतुः लेपुः
मध्यमपुरुषः लेपिथ लेपथुः लेप
उत्तमपुरुषः ललप, ललाप लेपिव लेपिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लपिता लपितारौ लपितारः
मध्यमपुरुषः लपितासि लपितास्थः लपितास्थ
उत्तमपुरुषः लपितास्मि लपितास्वः लपितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लपिष्यति लपिष्यतः लपिष्यन्ति
मध्यमपुरुषः लपिष्यसि लपिष्यथः लपिष्यथ
उत्तमपुरुषः लपिष्यामि लपिष्यावः लपिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लपतात्, लपताद्, लपतु लपताम् लपन्तु
मध्यमपुरुषः लप, लपतात्, लपताद् लपतम् लपत
उत्तमपुरुषः लपानि लपाव लपाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलपत्, अलपद् अलपताम् अलपन्
मध्यमपुरुषः अलपः अलपतम् अलपत
उत्तमपुरुषः अलपम् अलपाव अलपाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लपेत्, लपेद् लपेताम् लपेयुः
मध्यमपुरुषः लपेः लपेतम् लपेत
उत्तमपुरुषः लपेयम् लपेव लपेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लप्यात्, लप्याद् लप्यास्ताम् लप्यासुः
मध्यमपुरुषः लप्याः लप्यास्तम् लप्यास्त
उत्तमपुरुषः लप्यासम् लप्यास्व लप्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलपीत्, अलपीद्, अलापीत्, अलापीद् अलपिष्टाम्, अलापिष्टाम् अलपिषुः, अलापिषुः
मध्यमपुरुषः अलपीः, अलापीः अलपिष्टम्, अलापिष्टम् अलपिष्ट, अलापिष्ट
उत्तमपुरुषः अलपिषम्, अलापिषम् अलपिष्व, अलापिष्व अलपिष्म, अलापिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलपिष्यत्, अलपिष्यद् अलपिष्यताम् अलपिष्यन्
मध्यमपुरुषः अलपिष्यः अलपिष्यतम् अलपिष्यत
उत्तमपुरुषः अलपिष्यम् अलपिष्याव अलपिष्याम