संस्कृत धातुरूप - अण् (Samskrit Dhaturoop - aN)

अण्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अणति अणतः अणन्ति
मध्यमपुरुषः अणसि अणथः अणथ
उत्तमपुरुषः अणामि अणावः अणामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आण आणतुः आणुः
मध्यमपुरुषः आणिथ आणथुः आण
उत्तमपुरुषः आण आणिव आणिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अणिता अणितारौ अणितारः
मध्यमपुरुषः अणितासि अणितास्थः अणितास्थ
उत्तमपुरुषः अणितास्मि अणितास्वः अणितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अणिष्यति अणिष्यतः अणिष्यन्ति
मध्यमपुरुषः अणिष्यसि अणिष्यथः अणिष्यथ
उत्तमपुरुषः अणिष्यामि अणिष्यावः अणिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अणतात्, अणताद्, अणतु अणताम् अणन्तु
मध्यमपुरुषः अण, अणतात्, अणताद् अणतम् अणत
उत्तमपुरुषः अणानि अणाव अणाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आणत्, आणद् आणताम् आणन्
मध्यमपुरुषः आणः आणतम् आणत
उत्तमपुरुषः आणम् आणाव आणाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अणेत्, अणेद् अणेताम् अणेयुः
मध्यमपुरुषः अणेः अणेतम् अणेत
उत्तमपुरुषः अणेयम् अणेव अणेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अण्यात्, अण्याद् अण्यास्ताम् अण्यासुः
मध्यमपुरुषः अण्याः अण्यास्तम् अण्यास्त
उत्तमपुरुषः अण्यासम् अण्यास्व अण्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आणीत्, आणीद् आणिष्टाम् आणिषुः
मध्यमपुरुषः आणीः आणिष्टम् आणिष्ट
उत्तमपुरुषः आणिषम् आणिष्व आणिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आणिष्यत्, आणिष्यद् आणिष्यताम् आणिष्यन्
मध्यमपुरुषः आणिष्यः आणिष्यतम् आणिष्यत
उत्तमपुरुषः आणिष्यम् आणिष्याव आणिष्याम