संस्कृत धातुरूप - नङ्ख् (Samskrit Dhaturoop - na~Nkh)

नङ्ख्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नङ्खति नङ्खतः नङ्खन्ति
मध्यमपुरुषः नङ्खसि नङ्खथः नङ्खथ
उत्तमपुरुषः नङ्खामि नङ्खावः नङ्खामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननङ्ख ननङ्खतुः ननङ्खुः
मध्यमपुरुषः ननङ्खिथ ननङ्खथुः ननङ्ख
उत्तमपुरुषः ननङ्ख ननङ्खिव ननङ्खिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नङ्खिता नङ्खितारौ नङ्खितारः
मध्यमपुरुषः नङ्खितासि नङ्खितास्थः नङ्खितास्थ
उत्तमपुरुषः नङ्खितास्मि नङ्खितास्वः नङ्खितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नङ्खिष्यति नङ्खिष्यतः नङ्खिष्यन्ति
मध्यमपुरुषः नङ्खिष्यसि नङ्खिष्यथः नङ्खिष्यथ
उत्तमपुरुषः नङ्खिष्यामि नङ्खिष्यावः नङ्खिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नङ्खतात्, नङ्खताद्, नङ्खतु नङ्खताम् नङ्खन्तु
मध्यमपुरुषः नङ्ख, नङ्खतात्, नङ्खताद् नङ्खतम् नङ्खत
उत्तमपुरुषः नङ्खानि नङ्खाव नङ्खाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनङ्खत्, अनङ्खद् अनङ्खताम् अनङ्खन्
मध्यमपुरुषः अनङ्खः अनङ्खतम् अनङ्खत
उत्तमपुरुषः अनङ्खम् अनङ्खाव अनङ्खाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नङ्खेत्, नङ्खेद् नङ्खेताम् नङ्खेयुः
मध्यमपुरुषः नङ्खेः नङ्खेतम् नङ्खेत
उत्तमपुरुषः नङ्खेयम् नङ्खेव नङ्खेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नङ्ख्यात्, नङ्ख्याद् नङ्ख्यास्ताम् नङ्ख्यासुः
मध्यमपुरुषः नङ्ख्याः नङ्ख्यास्तम् नङ्ख्यास्त
उत्तमपुरुषः नङ्ख्यासम् नङ्ख्यास्व नङ्ख्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनङ्खीत्, अनङ्खीद् अनङ्खिष्टाम् अनङ्खिषुः
मध्यमपुरुषः अनङ्खीः अनङ्खिष्टम् अनङ्खिष्ट
उत्तमपुरुषः अनङ्खिषम् अनङ्खिष्व अनङ्खिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनङ्खिष्यत्, अनङ्खिष्यद् अनङ्खिष्यताम् अनङ्खिष्यन्
मध्यमपुरुषः अनङ्खिष्यः अनङ्खिष्यतम् अनङ्खिष्यत
उत्तमपुरुषः अनङ्खिष्यम् अनङ्खिष्याव अनङ्खिष्याम