संस्कृत धातुरूप - रह् (Samskrit Dhaturoop - rah)

रह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहति रहतः रहन्ति
मध्यमपुरुषः रहसि रहथः रहथ
उत्तमपुरुषः रहामि रहावः रहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराह रेहतुः रेहुः
मध्यमपुरुषः रेहिथ रेहथुः रेह
उत्तमपुरुषः ररह, रराह रेहिव रेहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहिता रहितारौ रहितारः
मध्यमपुरुषः रहितासि रहितास्थः रहितास्थ
उत्तमपुरुषः रहितास्मि रहितास्वः रहितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहिष्यति रहिष्यतः रहिष्यन्ति
मध्यमपुरुषः रहिष्यसि रहिष्यथः रहिष्यथ
उत्तमपुरुषः रहिष्यामि रहिष्यावः रहिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहतात्, रहताद्, रहतु रहताम् रहन्तु
मध्यमपुरुषः रह, रहतात्, रहताद् रहतम् रहत
उत्तमपुरुषः रहाणि रहाव रहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरहत्, अरहद् अरहताम् अरहन्
मध्यमपुरुषः अरहः अरहतम् अरहत
उत्तमपुरुषः अरहम् अरहाव अरहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रहेत्, रहेद् रहेताम् रहेयुः
मध्यमपुरुषः रहेः रहेतम् रहेत
उत्तमपुरुषः रहेयम् रहेव रहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रह्यात्, रह्याद् रह्यास्ताम् रह्यासुः
मध्यमपुरुषः रह्याः रह्यास्तम् रह्यास्त
उत्तमपुरुषः रह्यासम् रह्यास्व रह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरहीत्, अरहीद् अरहिष्टाम् अरहिषुः
मध्यमपुरुषः अरहीः अरहिष्टम् अरहिष्ट
उत्तमपुरुषः अरहिषम् अरहिष्व अरहिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरहिष्यत्, अरहिष्यद् अरहिष्यताम् अरहिष्यन्
मध्यमपुरुषः अरहिष्यः अरहिष्यतम् अरहिष्यत
उत्तमपुरुषः अरहिष्यम् अरहिष्याव अरहिष्याम