संस्कृत धातुरूप - रंह् (Samskrit Dhaturoop - raMh)

रंह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंहति रंहतः रंहन्ति
मध्यमपुरुषः रंहसि रंहथः रंहथ
उत्तमपुरुषः रंहामि रंहावः रंहामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ररंह ररंहतुः ररंहुः
मध्यमपुरुषः ररंहिथ ररंहथुः ररंह
उत्तमपुरुषः ररंह ररंहिव ररंहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंहिता रंहितारौ रंहितारः
मध्यमपुरुषः रंहितासि रंहितास्थः रंहितास्थ
उत्तमपुरुषः रंहितास्मि रंहितास्वः रंहितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंहिष्यति रंहिष्यतः रंहिष्यन्ति
मध्यमपुरुषः रंहिष्यसि रंहिष्यथः रंहिष्यथ
उत्तमपुरुषः रंहिष्यामि रंहिष्यावः रंहिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंहतात्, रंहताद्, रंहतु रंहताम् रंहन्तु
मध्यमपुरुषः रंह, रंहतात्, रंहताद् रंहतम् रंहत
उत्तमपुरुषः रंहाणि रंहाव रंहाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरंहत्, अरंहद् अरंहताम् अरंहन्
मध्यमपुरुषः अरंहः अरंहतम् अरंहत
उत्तमपुरुषः अरंहम् अरंहाव अरंहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंहेत्, रंहेद् रंहेताम् रंहेयुः
मध्यमपुरुषः रंहेः रंहेतम् रंहेत
उत्तमपुरुषः रंहेयम् रंहेव रंहेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रंह्यात्, रंह्याद् रंह्यास्ताम् रंह्यासुः
मध्यमपुरुषः रंह्याः रंह्यास्तम् रंह्यास्त
उत्तमपुरुषः रंह्यासम् रंह्यास्व रंह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरंहीत्, अरंहीद् अरंहिष्टाम् अरंहिषुः
मध्यमपुरुषः अरंहीः अरंहिष्टम् अरंहिष्ट
उत्तमपुरुषः अरंहिषम् अरंहिष्व अरंहिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरंहिष्यत्, अरंहिष्यद् अरंहिष्यताम् अरंहिष्यन्
मध्यमपुरुषः अरंहिष्यः अरंहिष्यतम् अरंहिष्यत
उत्तमपुरुषः अरंहिष्यम् अरंहिष्याव अरंहिष्याम