संस्कृत धातुरूप - मह् (Samskrit Dhaturoop - mah)

मह्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महति महतः महन्ति
मध्यमपुरुषः महसि महथः महथ
उत्तमपुरुषः महामि महावः महामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाह मेहतुः मेहुः
मध्यमपुरुषः मेहिथ मेहथुः मेह
उत्तमपुरुषः ममह, ममाह मेहिव मेहिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महिता महितारौ महितारः
मध्यमपुरुषः महितासि महितास्थः महितास्थ
उत्तमपुरुषः महितास्मि महितास्वः महितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महिष्यति महिष्यतः महिष्यन्ति
मध्यमपुरुषः महिष्यसि महिष्यथः महिष्यथ
उत्तमपुरुषः महिष्यामि महिष्यावः महिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महतात्, महताद्, महतु महताम् महन्तु
मध्यमपुरुषः मह, महतात्, महताद् महतम् महत
उत्तमपुरुषः महानि महाव महाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमहत्, अमहद् अमहताम् अमहन्
मध्यमपुरुषः अमहः अमहतम् अमहत
उत्तमपुरुषः अमहम् अमहाव अमहाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः महेत्, महेद् महेताम् महेयुः
मध्यमपुरुषः महेः महेतम् महेत
उत्तमपुरुषः महेयम् महेव महेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मह्यात्, मह्याद् मह्यास्ताम् मह्यासुः
मध्यमपुरुषः मह्याः मह्यास्तम् मह्यास्त
उत्तमपुरुषः मह्यासम् मह्यास्व मह्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमहीत्, अमहीद् अमहिष्टाम् अमहिषुः
मध्यमपुरुषः अमहीः अमहिष्टम् अमहिष्ट
उत्तमपुरुषः अमहिषम् अमहिष्व अमहिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमहिष्यत्, अमहिष्यद् अमहिष्यताम् अमहिष्यन्
मध्यमपुरुषः अमहिष्यः अमहिष्यतम् अमहिष्यत
उत्तमपुरुषः अमहिष्यम् अमहिष्याव अमहिष्याम