संस्कृत धातुरूप - लग् (Samskrit Dhaturoop - lag)

लग्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लगति लगतः लगन्ति
मध्यमपुरुषः लगसि लगथः लगथ
उत्तमपुरुषः लगामि लगावः लगामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ललाग लेगतुः लेगुः
मध्यमपुरुषः लेगिथ लेगथुः लेग
उत्तमपुरुषः ललग, ललाग लेगिव लेगिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लगिता लगितारौ लगितारः
मध्यमपुरुषः लगितासि लगितास्थः लगितास्थ
उत्तमपुरुषः लगितास्मि लगितास्वः लगितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लगिष्यति लगिष्यतः लगिष्यन्ति
मध्यमपुरुषः लगिष्यसि लगिष्यथः लगिष्यथ
उत्तमपुरुषः लगिष्यामि लगिष्यावः लगिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लगतात्, लगताद्, लगतु लगताम् लगन्तु
मध्यमपुरुषः लग, लगतात्, लगताद् लगतम् लगत
उत्तमपुरुषः लगानि लगाव लगाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलगत्, अलगद् अलगताम् अलगन्
मध्यमपुरुषः अलगः अलगतम् अलगत
उत्तमपुरुषः अलगम् अलगाव अलगाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लगेत्, लगेद् लगेताम् लगेयुः
मध्यमपुरुषः लगेः लगेतम् लगेत
उत्तमपुरुषः लगेयम् लगेव लगेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लग्यात्, लग्याद् लग्यास्ताम् लग्यासुः
मध्यमपुरुषः लग्याः लग्यास्तम् लग्यास्त
उत्तमपुरुषः लग्यासम् लग्यास्व लग्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलगीत्, अलगीद् अलगिष्टाम् अलगिषुः
मध्यमपुरुषः अलगीः अलगिष्टम् अलगिष्ट
उत्तमपुरुषः अलगिषम् अलगिष्व अलगिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलगिष्यत्, अलगिष्यद् अलगिष्यताम् अलगिष्यन्
मध्यमपुरुषः अलगिष्यः अलगिष्यतम् अलगिष्यत
उत्तमपुरुषः अलगिष्यम् अलगिष्याव अलगिष्याम