संस्कृत धातुरूप - रद् (Samskrit Dhaturoop - rad)

रद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रदति रदतः रदन्ति
मध्यमपुरुषः रदसि रदथः रदथ
उत्तमपुरुषः रदामि रदावः रदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रराद रेदतुः रेदुः
मध्यमपुरुषः रेदिथ रेदथुः रेद
उत्तमपुरुषः ररद, रराद रेदिव रेदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रदिता रदितारौ रदितारः
मध्यमपुरुषः रदितासि रदितास्थः रदितास्थ
उत्तमपुरुषः रदितास्मि रदितास्वः रदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रदिष्यति रदिष्यतः रदिष्यन्ति
मध्यमपुरुषः रदिष्यसि रदिष्यथः रदिष्यथ
उत्तमपुरुषः रदिष्यामि रदिष्यावः रदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रदतात्, रदताद्, रदतु रदताम् रदन्तु
मध्यमपुरुषः रद, रदतात्, रदताद् रदतम् रदत
उत्तमपुरुषः रदानि रदाव रदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरदत्, अरदद् अरदताम् अरदन्
मध्यमपुरुषः अरदः अरदतम् अरदत
उत्तमपुरुषः अरदम् अरदाव अरदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रदेत्, रदेद् रदेताम् रदेयुः
मध्यमपुरुषः रदेः रदेतम् रदेत
उत्तमपुरुषः रदेयम् रदेव रदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः रद्यात्, रद्याद् रद्यास्ताम् रद्यासुः
मध्यमपुरुषः रद्याः रद्यास्तम् रद्यास्त
उत्तमपुरुषः रद्यासम् रद्यास्व रद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरदीत्, अरदीद्, अरादीत्, अरादीद् अरदिष्टाम्, अरादिष्टाम् अरदिषुः, अरादिषुः
मध्यमपुरुषः अरदीः, अरादीः अरदिष्टम्, अरादिष्टम् अरदिष्ट, अरादिष्ट
उत्तमपुरुषः अरदिषम्, अरादिषम् अरदिष्व, अरादिष्व अरदिष्म, अरादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अरदिष्यत्, अरदिष्यद् अरदिष्यताम् अरदिष्यन्
मध्यमपुरुषः अरदिष्यः अरदिष्यतम् अरदिष्यत
उत्तमपुरुषः अरदिष्यम् अरदिष्याव अरदिष्याम