संस्कृत धातुरूप - नद् (Samskrit Dhaturoop - nad)

नद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नदति नदतः नदन्ति
मध्यमपुरुषः नदसि नदथः नदथ
उत्तमपुरुषः नदामि नदावः नदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननाद नेदतुः नेदुः
मध्यमपुरुषः नेदिथ नेदथुः नेद
उत्तमपुरुषः ननद, ननाद नेदिव नेदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नदिता नदितारौ नदितारः
मध्यमपुरुषः नदितासि नदितास्थः नदितास्थ
उत्तमपुरुषः नदितास्मि नदितास्वः नदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नदिष्यति नदिष्यतः नदिष्यन्ति
मध्यमपुरुषः नदिष्यसि नदिष्यथः नदिष्यथ
उत्तमपुरुषः नदिष्यामि नदिष्यावः नदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नदतात्, नदताद्, नदतु नदताम् नदन्तु
मध्यमपुरुषः नद, नदतात्, नदताद् नदतम् नदत
उत्तमपुरुषः नदानि नदाव नदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनदत्, अनदद् अनदताम् अनदन्
मध्यमपुरुषः अनदः अनदतम् अनदत
उत्तमपुरुषः अनदम् अनदाव अनदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नदेत्, नदेद् नदेताम् नदेयुः
मध्यमपुरुषः नदेः नदेतम् नदेत
उत्तमपुरुषः नदेयम् नदेव नदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नद्यात्, नद्याद् नद्यास्ताम् नद्यासुः
मध्यमपुरुषः नद्याः नद्यास्तम् नद्यास्त
उत्तमपुरुषः नद्यासम् नद्यास्व नद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनदीत्, अनदीद्, अनादीत्, अनादीद् अनदिष्टाम्, अनादिष्टाम् अनदिषुः, अनादिषुः
मध्यमपुरुषः अनदीः, अनादीः अनदिष्टम्, अनादिष्टम् अनदिष्ट, अनादिष्ट
उत्तमपुरुषः अनदिषम्, अनादिषम् अनदिष्व, अनादिष्व अनदिष्म, अनादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनदिष्यत्, अनदिष्यद् अनदिष्यताम् अनदिष्यन्
मध्यमपुरुषः अनदिष्यः अनदिष्यतम् अनदिष्यत
उत्तमपुरुषः अनदिष्यम् अनदिष्याव अनदिष्याम