संस्कृत धातुरूप - गद् (Samskrit Dhaturoop - gad)

गद्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदति गदतः गदन्ति
मध्यमपुरुषः गदसि गदथः गदथ
उत्तमपुरुषः गदामि गदावः गदामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जगाद जगदतुः जगदुः
मध्यमपुरुषः जगदिथ जगदथुः जगद
उत्तमपुरुषः जगद, जगाद जगदिव जगदिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदिता गदितारौ गदितारः
मध्यमपुरुषः गदितासि गदितास्थः गदितास्थ
उत्तमपुरुषः गदितास्मि गदितास्वः गदितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदिष्यति गदिष्यतः गदिष्यन्ति
मध्यमपुरुषः गदिष्यसि गदिष्यथः गदिष्यथ
उत्तमपुरुषः गदिष्यामि गदिष्यावः गदिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदतात्, गदताद्, गदतु गदताम् गदन्तु
मध्यमपुरुषः गद, गदतात्, गदताद् गदतम् गदत
उत्तमपुरुषः गदानि गदाव गदाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगदत्, अगदद् अगदताम् अगदन्
मध्यमपुरुषः अगदः अगदतम् अगदत
उत्तमपुरुषः अगदम् अगदाव अगदाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गदेत्, गदेद् गदेताम् गदेयुः
मध्यमपुरुषः गदेः गदेतम् गदेत
उत्तमपुरुषः गदेयम् गदेव गदेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गद्यात्, गद्याद् गद्यास्ताम् गद्यासुः
मध्यमपुरुषः गद्याः गद्यास्तम् गद्यास्त
उत्तमपुरुषः गद्यासम् गद्यास्व गद्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगदीत्, अगदीद्, अगादीत्, अगादीद् अगदिष्टाम्, अगादिष्टाम् अगदिषुः, अगादिषुः
मध्यमपुरुषः अगदीः, अगादीः अगदिष्टम्, अगादिष्टम् अगदिष्ट, अगादिष्ट
उत्तमपुरुषः अगदिषम्, अगादिषम् अगदिष्व, अगादिष्व अगदिष्म, अगादिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगदिष्यत्, अगदिष्यद् अगदिष्यताम् अगदिष्यन्
मध्यमपुरुषः अगदिष्यः अगदिष्यतम् अगदिष्यत
उत्तमपुरुषः अगदिष्यम् अगदिष्याव अगदिष्याम