#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - कल (Samskrit Dhaturoop - kala)

कल

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयति कलयतः कलयन्ति
मध्यमपुरुषः कलयसि कलयथः कलयथ
उत्तमपुरुषः कलयामि कलयावः कलयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयाञ्चकार, कलयामास, कलयाम्बभूव कलयाञ्चक्रतुः, कलयामासतुः, कलयाम्बभूवतुः कलयाञ्चक्रुः, कलयामासुः, कलयाम्बभूवुः
मध्यमपुरुषः कलयाञ्चकर्थ, कलयामासिथ, कलयाम्बभूविथ कलयाञ्चक्रथुः, कलयामासथुः, कलयाम्बभूवथुः कलयाञ्चक्र, कलयामास, कलयाम्बभूव
उत्तमपुरुषः कलयाञ्चकर, कलयाञ्चकार, कलयामास, कलयाम्बभूव कलयाञ्चकृव, कलयामासिव, कलयाम्बभूविव कलयाञ्चकृम, कलयामासिम, कलयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयिता कलयितारौ कलयितारः
मध्यमपुरुषः कलयितासि कलयितास्थः कलयितास्थ
उत्तमपुरुषः कलयितास्मि कलयितास्वः कलयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयिष्यति कलयिष्यतः कलयिष्यन्ति
मध्यमपुरुषः कलयिष्यसि कलयिष्यथः कलयिष्यथ
उत्तमपुरुषः कलयिष्यामि कलयिष्यावः कलयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयतात्, कलयताद्, कलयतु कलयताम् कलयन्तु
मध्यमपुरुषः कलय, कलयतात्, कलयताद् कलयतम् कलयत
उत्तमपुरुषः कलयानि कलयाव कलयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकलयत्, अकलयद् अकलयताम् अकलयन्
मध्यमपुरुषः अकलयः अकलयतम् अकलयत
उत्तमपुरुषः अकलयम् अकलयाव अकलयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयेत्, कलयेद् कलयेताम् कलयेयुः
मध्यमपुरुषः कलयेः कलयेतम् कलयेत
उत्तमपुरुषः कलयेयम् कलयेव कलयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कल्यात्, कल्याद् कल्यास्ताम् कल्यासुः
मध्यमपुरुषः कल्याः कल्यास्तम् कल्यास्त
उत्तमपुरुषः कल्यासम् कल्यास्व कल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकलत्, अचकलद् अचकलताम् अचकलन्
मध्यमपुरुषः अचकलः अचकलतम् अचकलत
उत्तमपुरुषः अचकलम् अचकलाव अचकलाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकलयिष्यत्, अकलयिष्यद् अकलयिष्यताम् अकलयिष्यन्
मध्यमपुरुषः अकलयिष्यः अकलयिष्यतम् अकलयिष्यत
उत्तमपुरुषः अकलयिष्यम् अकलयिष्याव अकलयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयते कलयेते कलयन्ते
मध्यमपुरुषः कलयसे कलयेथे कलयध्वे
उत्तमपुरुषः कलये कलयावहे कलयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयाञ्चक्रे, कलयामास, कलयाम्बभूव कलयाञ्चक्राते, कलयामासतुः, कलयाम्बभूवतुः कलयाञ्चक्रिरे, कलयामासुः, कलयाम्बभूवुः
मध्यमपुरुषः कलयाञ्चकृषे, कलयामासिथ, कलयाम्बभूविथ कलयाञ्चक्राथे, कलयामासथुः, कलयाम्बभूवथुः कलयाञ्चकृढ्वे, कलयामास, कलयाम्बभूव
उत्तमपुरुषः कलयाञ्चक्रे, कलयामास, कलयाम्बभूव कलयाञ्चकृवहे, कलयामासिव, कलयाम्बभूविव कलयाञ्चकृमहे, कलयामासिम, कलयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयिता कलयितारौ कलयितारः
मध्यमपुरुषः कलयितासे कलयितासाथे कलयिताध्वे
उत्तमपुरुषः कलयिताहे कलयितास्वहे कलयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयिष्यते कलयिष्येते कलयिष्यन्ते
मध्यमपुरुषः कलयिष्यसे कलयिष्येथे कलयिष्यध्वे
उत्तमपुरुषः कलयिष्ये कलयिष्यावहे कलयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयताम् कलयेताम् कलयन्ताम्
मध्यमपुरुषः कलयस्व कलयेथाम् कलयध्वम्
उत्तमपुरुषः कलयै कलयावहै कलयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकलयत अकलयेताम् अकलयन्त
मध्यमपुरुषः अकलयथाः अकलयेथाम् अकलयध्वम्
उत्तमपुरुषः अकलये अकलयावहि अकलयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयेत कलयेयाताम् कलयेरन्
मध्यमपुरुषः कलयेथाः कलयेयाथाम् कलयेध्वम्
उत्तमपुरुषः कलयेय कलयेवहि कलयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कलयिषीष्ट कलयिषीयास्ताम् कलयिषीरन्
मध्यमपुरुषः कलयिषीष्ठाः कलयिषीयास्थाम् कलयिषीढ्वम्, कलयिषीध्वम्
उत्तमपुरुषः कलयिषीय कलयिषीवहि कलयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अचकलत अचकलेताम् अचकलन्त
मध्यमपुरुषः अचकलथाः अचकलेथाम् अचकलध्वम्
उत्तमपुरुषः अचकले अचकलावहि अचकलामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकलयिष्यत अकलयिष्येताम् अकलयिष्यन्त
मध्यमपुरुषः अकलयिष्यथाः अकलयिष्येथाम् अकलयिष्यध्वम्
उत्तमपुरुषः अकलयिष्ये अकलयिष्यावहि अकलयिष्यामहि