संस्कृत धातुरूप - पॄ (Samskrit Dhaturoop - pRRI)

पॄ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपर्ति पिपूर्तः पिपुरति
मध्यमपुरुषः पिपर्षि पिपूर्थः पिपूर्थ
उत्तमपुरुषः पिपर्मि पिपूर्वः पिपूर्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपार पपरतुः, पप्रतुः पपरुः, पप्रुः
मध्यमपुरुषः पपरिथ पपरथुः, पप्रथुः पपर, पप्र
उत्तमपुरुषः पपर, पपार पपरिव, पप्रिव पपरिम, पप्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः परिता, परीता परितारौ, परीतारौ परितारः, परीतारः
मध्यमपुरुषः परितासि, परीतासि परितास्थः, परीतास्थः परितास्थ, परीतास्थ
उत्तमपुरुषः परितास्मि, परीतास्मि परितास्वः, परीतास्वः परितास्मः, परीतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः परिष्यति, परीष्यति परिष्यतः, परीष्यतः परिष्यन्ति, परीष्यन्ति
मध्यमपुरुषः परिष्यसि, परीष्यसि परिष्यथः, परीष्यथः परिष्यथ, परीष्यथ
उत्तमपुरुषः परिष्यामि, परीष्यामि परिष्यावः, परीष्यावः परिष्यामः, परीष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपर्तु, पिपूर्तात्, पिपूर्ताद् पिपूर्ताम् पिपुरतु
मध्यमपुरुषः पिपूर्तात्, पिपूर्ताद्, पिपूर्हि पिपूर्तम् पिपूर्त
उत्तमपुरुषः पिपराणि पिपराव पिपराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिपः अपिपूर्ताम् अपिपरुः
मध्यमपुरुषः अपिपः अपिपूर्तम् अपिपूर्त
उत्तमपुरुषः अपिपरम् अपिपूर्व अपिपूर्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपूर्यात्, पिपूर्याद् पिपूर्याताम् पिपूर्युः
मध्यमपुरुषः पिपूर्याः पिपूर्यातम् पिपूर्यात
उत्तमपुरुषः पिपूर्याम् पिपूर्याव पिपूर्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पूर्यात्, पूर्याद् पूर्यास्ताम् पूर्यासुः
मध्यमपुरुषः पूर्याः पूर्यास्तम् पूर्यास्त
उत्तमपुरुषः पूर्यासम् पूर्यास्व पूर्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपारीत्, अपारीद् अपारिष्टाम् अपारिषुः
मध्यमपुरुषः अपारीः अपारिष्टम् अपारिष्ट
उत्तमपुरुषः अपारिषम् अपारिष्व अपारिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपरिष्यत्, अपरिष्यद्, अपरीष्यत्, अपरीष्यद् अपरिष्यताम्, अपरीष्यताम् अपरिष्यन्, अपरीष्यन्
मध्यमपुरुषः अपरिष्यः, अपरीष्यः अपरिष्यतम्, अपरीष्यतम् अपरिष्यत, अपरीष्यत
उत्तमपुरुषः अपरिष्यम्, अपरीष्यम् अपरिष्याव, अपरीष्याव अपरिष्याम, अपरीष्याम