संस्कृत धातुरूप - पृ (Samskrit Dhaturoop - pRRi)

पृ

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपर्ति पिपृतः पिप्रति
मध्यमपुरुषः पिपर्षि पिपृथः पिपृथ
उत्तमपुरुषः पिपर्मि पिपृवः पिपृमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपार पप्रतुः पप्रुः
मध्यमपुरुषः पपर्थ पप्रथुः पप्र
उत्तमपुरुषः पपर, पपार पप्रिव पप्रिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पर्ता पर्तारौ पर्तारः
मध्यमपुरुषः पर्तासि पर्तास्थः पर्तास्थ
उत्तमपुरुषः पर्तास्मि पर्तास्वः पर्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः परिष्यति परिष्यतः परिष्यन्ति
मध्यमपुरुषः परिष्यसि परिष्यथः परिष्यथ
उत्तमपुरुषः परिष्यामि परिष्यावः परिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपर्तु, पिपृतात्, पिपृताद् पिपृताम् पिप्रतु
मध्यमपुरुषः पिपृतात्, पिपृताद्, पिपृहि पिपृतम् पिपृत
उत्तमपुरुषः पिपराणि पिपराव पिपराम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिपः अपिपृताम् अपिपरुः
मध्यमपुरुषः अपिपः अपिपृतम् अपिपृत
उत्तमपुरुषः अपिपरम् अपिपृव अपिपृम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपृयात्, पिपृयाद् पिपृयाताम् पिपृयुः
मध्यमपुरुषः पिपृयाः पिपृयातम् पिपृयात
उत्तमपुरुषः पिपृयाम् पिपृयाव पिपृयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः प्रियात्, प्रियाद् प्रियास्ताम् प्रियासुः
मध्यमपुरुषः प्रियाः प्रियास्तम् प्रियास्त
उत्तमपुरुषः प्रियासम् प्रियास्व प्रियास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपार्षीत्, अपार्षीद् अपार्ष्टाम् अपार्षुः
मध्यमपुरुषः अपार्षीः अपार्ष्टम् अपार्ष्ट
उत्तमपुरुषः अपार्षम् अपार्ष्व अपार्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपरिष्यत्, अपरिष्यद् अपरिष्यताम् अपरिष्यन्
मध्यमपुरुषः अपरिष्यः अपरिष्यतम् अपरिष्यत
उत्तमपुरुषः अपरिष्यम् अपरिष्याव अपरिष्याम