संस्कृत धातुरूप - ह्री (Samskrit Dhaturoop - hrI)

ह्री

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिह्रेति जिह्रीतः जिह्रियति
मध्यमपुरुषः जिह्रेषि जिह्रीथः जिह्रीथ
उत्तमपुरुषः जिह्रेमि जिह्रीवः जिह्रीमः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिह्रयाञ्चकार, जिह्रयामास, जिह्रयाम्बभूव, जिह्राय जिह्रयाञ्चक्रतुः, जिह्रयामासतुः, जिह्रयाम्बभूवतुः, जिह्रियतुः जिह्रयाञ्चक्रुः, जिह्रयामासुः, जिह्रयाम्बभूवुः, जिह्रियुः
मध्यमपुरुषः जिह्रयाञ्चकर्थ, जिह्रयामासिथ, जिह्रयाम्बभूविथ, जिह्रयिथ, जिह्रेथ जिह्रयाञ्चक्रथुः, जिह्रयामासथुः, जिह्रयाम्बभूवथुः, जिह्रियथुः जिह्रयाञ्चक्र, जिह्रयामास, जिह्रयाम्बभूव, जिह्रिय
उत्तमपुरुषः जिह्रय, जिह्रयाञ्चकर, जिह्रयाञ्चकार, जिह्रयामास, जिह्रयाम्बभूव, जिह्राय जिह्रयाञ्चकृव, जिह्रयामासिव, जिह्रयाम्बभूविव, जिह्रियिव जिह्रयाञ्चकृम, जिह्रयामासिम, जिह्रयाम्बभूविम, जिह्रियिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रेता ह्रेतारौ ह्रेतारः
मध्यमपुरुषः ह्रेतासि ह्रेतास्थः ह्रेतास्थ
उत्तमपुरुषः ह्रेतास्मि ह्रेतास्वः ह्रेतास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रेष्यति ह्रेष्यतः ह्रेष्यन्ति
मध्यमपुरुषः ह्रेष्यसि ह्रेष्यथः ह्रेष्यथ
उत्तमपुरुषः ह्रेष्यामि ह्रेष्यावः ह्रेष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिह्रीतात्, जिह्रीताद्, जिह्रेतु जिह्रीताम् जिह्रियतु
मध्यमपुरुषः जिह्रीतात्, जिह्रीताद्, जिह्रीहि जिह्रीतम् जिह्रीत
उत्तमपुरुषः जिह्रयाणि जिह्रयाव जिह्रयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजिह्रेत्, अजिह्रेद् अजिह्रीताम् अजिह्रयुः
मध्यमपुरुषः अजिह्रेः अजिह्रीतम् अजिह्रीत
उत्तमपुरुषः अजिह्रयम् अजिह्रीव अजिह्रीम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जिह्रीयात्, जिह्रीयाद् जिह्रीयाताम् जिह्रीयुः
मध्यमपुरुषः जिह्रीयाः जिह्रीयातम् जिह्रीयात
उत्तमपुरुषः जिह्रीयाम् जिह्रीयाव जिह्रीयाम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ह्रीयात्, ह्रीयाद् ह्रीयास्ताम् ह्रीयासुः
मध्यमपुरुषः ह्रीयाः ह्रीयास्तम् ह्रीयास्त
उत्तमपुरुषः ह्रीयासम् ह्रीयास्व ह्रीयास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रैषीत्, अह्रैषीद् अह्रैष्टाम् अह्रैषुः
मध्यमपुरुषः अह्रैषीः अह्रैष्टम् अह्रैष्ट
उत्तमपुरुषः अह्रैषम् अह्रैष्व अह्रैष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अह्रेष्यत्, अह्रेष्यद् अह्रेष्यताम् अह्रेष्यन्
मध्यमपुरुषः अह्रेष्यः अह्रेष्यतम् अह्रेष्यत
उत्तमपुरुषः अह्रेष्यम् अह्रेष्याव अह्रेष्याम