notification icon 0
Notifications
share icon Share
संस्कृत धातुरूप - पिट् (Samskrit Dhaturoop - piT)

पिट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेटति पेटतः पेटन्ति
मध्यमपुरुषः पेटसि पेटथः पेटथ
उत्तमपुरुषः पेटामि पेटावः पेटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपेट पिपिटतुः पिपिटुः
मध्यमपुरुषः पिपेटिथ पिपिटथुः पिपिट
उत्तमपुरुषः पिपेट पिपिटिव पिपिटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेटिता पेटितारौ पेटितारः
मध्यमपुरुषः पेटितासि पेटितास्थः पेटितास्थ
उत्तमपुरुषः पेटितास्मि पेटितास्वः पेटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेटिष्यति पेटिष्यतः पेटिष्यन्ति
मध्यमपुरुषः पेटिष्यसि पेटिष्यथः पेटिष्यथ
उत्तमपुरुषः पेटिष्यामि पेटिष्यावः पेटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेटतात्, पेटताद्, पेटतु पेटताम् पेटन्तु
मध्यमपुरुषः पेट, पेटतात्, पेटताद् पेटतम् पेटत
उत्तमपुरुषः पेटानि पेटाव पेटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेटत्, अपेटद् अपेटताम् अपेटन्
मध्यमपुरुषः अपेटः अपेटतम् अपेटत
उत्तमपुरुषः अपेटम् अपेटाव अपेटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेटेत्, पेटेद् पेटेताम् पेटेयुः
मध्यमपुरुषः पेटेः पेटेतम् पेटेत
उत्तमपुरुषः पेटेयम् पेटेव पेटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिट्यात्, पिट्याद् पिट्यास्ताम् पिट्यासुः
मध्यमपुरुषः पिट्याः पिट्यास्तम् पिट्यास्त
उत्तमपुरुषः पिट्यासम् पिट्यास्व पिट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेटीत्, अपेटीद् अपेटिष्टाम् अपेटिषुः
मध्यमपुरुषः अपेटीः अपेटिष्टम् अपेटिष्ट
उत्तमपुरुषः अपेटिषम् अपेटिष्व अपेटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेटिष्यत्, अपेटिष्यद् अपेटिष्यताम् अपेटिष्यन्
मध्यमपुरुषः अपेटिष्यः अपेटिष्यतम् अपेटिष्यत
उत्तमपुरुषः अपेटिष्यम् अपेटिष्याव अपेटिष्याम