संस्कृत धातुरूप - नट् (Samskrit Dhaturoop - naT)

नट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नटति नटतः नटन्ति
मध्यमपुरुषः नटसि नटथः नटथ
उत्तमपुरुषः नटामि नटावः नटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननाट नेटतुः नेटुः
मध्यमपुरुषः नेटिथ नेटथुः नेट
उत्तमपुरुषः ननट, ननाट नेटिव नेटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नटिता नटितारौ नटितारः
मध्यमपुरुषः नटितासि नटितास्थः नटितास्थ
उत्तमपुरुषः नटितास्मि नटितास्वः नटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नटिष्यति नटिष्यतः नटिष्यन्ति
मध्यमपुरुषः नटिष्यसि नटिष्यथः नटिष्यथ
उत्तमपुरुषः नटिष्यामि नटिष्यावः नटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नटतात्, नटताद्, नटतु नटताम् नटन्तु
मध्यमपुरुषः नट, नटतात्, नटताद् नटतम् नटत
उत्तमपुरुषः नटानि नटाव नटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनटत्, अनटद् अनटताम् अनटन्
मध्यमपुरुषः अनटः अनटतम् अनटत
उत्तमपुरुषः अनटम् अनटाव अनटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नटेत्, नटेद् नटेताम् नटेयुः
मध्यमपुरुषः नटेः नटेतम् नटेत
उत्तमपुरुषः नटेयम् नटेव नटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नट्यात्, नट्याद् नट्यास्ताम् नट्यासुः
मध्यमपुरुषः नट्याः नट्यास्तम् नट्यास्त
उत्तमपुरुषः नट्यासम् नट्यास्व नट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनटीत्, अनटीद्, अनाटीत्, अनाटीद् अनटिष्टाम्, अनाटिष्टाम् अनटिषुः, अनाटिषुः
मध्यमपुरुषः अनटीः, अनाटीः अनटिष्टम्, अनाटिष्टम् अनटिष्ट, अनाटिष्ट
उत्तमपुरुषः अनटिषम्, अनाटिषम् अनटिष्व, अनाटिष्व अनटिष्म, अनाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनटिष्यत्, अनटिष्यद् अनटिष्यताम् अनटिष्यन्
मध्यमपुरुषः अनटिष्यः अनटिष्यतम् अनटिष्यत
उत्तमपुरुषः अनटिष्यम् अनटिष्याव अनटिष्याम