संस्कृत धातुरूप - हट् (Samskrit Dhaturoop - haT)

हट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हटति हटतः हटन्ति
मध्यमपुरुषः हटसि हटथः हटथ
उत्तमपुरुषः हटामि हटावः हटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः जहाट जहटतुः जहटुः
मध्यमपुरुषः जहटिथ जहटथुः जहट
उत्तमपुरुषः जहट, जहाट जहटिव जहटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हटिता हटितारौ हटितारः
मध्यमपुरुषः हटितासि हटितास्थः हटितास्थ
उत्तमपुरुषः हटितास्मि हटितास्वः हटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हटिष्यति हटिष्यतः हटिष्यन्ति
मध्यमपुरुषः हटिष्यसि हटिष्यथः हटिष्यथ
उत्तमपुरुषः हटिष्यामि हटिष्यावः हटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हटतात्, हटताद्, हटतु हटताम् हटन्तु
मध्यमपुरुषः हट, हटतात्, हटताद् हटतम् हटत
उत्तमपुरुषः हटानि हटाव हटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहटत्, अहटद् अहटताम् अहटन्
मध्यमपुरुषः अहटः अहटतम् अहटत
उत्तमपुरुषः अहटम् अहटाव अहटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हटेत्, हटेद् हटेताम् हटेयुः
मध्यमपुरुषः हटेः हटेतम् हटेत
उत्तमपुरुषः हटेयम् हटेव हटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः हट्यात्, हट्याद् हट्यास्ताम् हट्यासुः
मध्यमपुरुषः हट्याः हट्यास्तम् हट्यास्त
उत्तमपुरुषः हट्यासम् हट्यास्व हट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहटीत्, अहटीद्, अहाटीत्, अहाटीद् अहटिष्टाम्, अहाटिष्टाम् अहटिषुः, अहाटिषुः
मध्यमपुरुषः अहटीः, अहाटीः अहटिष्टम्, अहाटिष्टम् अहटिष्ट, अहाटिष्ट
उत्तमपुरुषः अहटिषम्, अहाटिषम् अहटिष्व, अहाटिष्व अहटिष्म, अहाटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अहटिष्यत्, अहटिष्यद् अहटिष्यताम् अहटिष्यन्
मध्यमपुरुषः अहटिष्यः अहटिष्यतम् अहटिष्यत
उत्तमपुरुषः अहटिष्यम् अहटिष्याव अहटिष्याम