संस्कृत धातुरूप - पिष् (Samskrit Dhaturoop - piSh)

पिष्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिनष्टि पिंष्टः पिंषन्ति
मध्यमपुरुषः पिनक्षि पिंष्ठः पिंष्ठ
उत्तमपुरुषः पिनष्मि पिंष्वः पिंष्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिपेष पिपिषतुः पिपिषुः
मध्यमपुरुषः पिपेषिथ पिपिषथुः पिपिष
उत्तमपुरुषः पिपेष पिपिषिव पिपिषिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेष्टा पेष्टारौ पेष्टारः
मध्यमपुरुषः पेष्टासि पेष्टास्थः पेष्टास्थ
उत्तमपुरुषः पेष्टास्मि पेष्टास्वः पेष्टास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पेक्ष्यति पेक्ष्यतः पेक्ष्यन्ति
मध्यमपुरुषः पेक्ष्यसि पेक्ष्यथः पेक्ष्यथ
उत्तमपुरुषः पेक्ष्यामि पेक्ष्यावः पेक्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिंष्टात्, पिंष्टाद्, पिनष्टु पिंष्टाम् पिंषन्तु
मध्यमपुरुषः पिंष्टात्, पिंष्टाद्, पिण्ड्ढि, पिण्ढि पिंष्टम् पिंष्ट
उत्तमपुरुषः पिनषाणि पिनषाव पिनषाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिनट्, अपिनड् अपिंष्टाम् अपिंषन्
मध्यमपुरुषः अपिनट्, अपिनड् अपिंष्टम् अपिंष्ट
उत्तमपुरुषः अपिनषम् अपिंष्व अपिंष्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिंष्यात्, पिंष्याद् पिंष्याताम् पिंष्युः
मध्यमपुरुषः पिंष्याः पिंष्यातम् पिंष्यात
उत्तमपुरुषः पिंष्याम् पिंष्याव पिंष्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पिष्यात्, पिष्याद् पिष्यास्ताम् पिष्यासुः
मध्यमपुरुषः पिष्याः पिष्यास्तम् पिष्यास्त
उत्तमपुरुषः पिष्यासम् पिष्यास्व पिष्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपिषत्, अपिषद् अपिषताम् अपिषन्
मध्यमपुरुषः अपिषः अपिषतम् अपिषत
उत्तमपुरुषः अपिषम् अपिषाव अपिषाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपेक्ष्यत्, अपेक्ष्यद् अपेक्ष्यताम् अपेक्ष्यन्
मध्यमपुरुषः अपेक्ष्यः अपेक्ष्यतम् अपेक्ष्यत
उत्तमपुरुषः अपेक्ष्यम् अपेक्ष्याव अपेक्ष्याम