संस्कृत धातुरूप - भञ्ज् (Samskrit Dhaturoop - bha~nj)

भञ्ज्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भनक्ति भङ्क्तः भञ्जन्ति
मध्यमपुरुषः भनक्षि भङ्क्थः भङ्क्थ
उत्तमपुरुषः भनज्मि भञ्ज्वः भञ्ज्मः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभञ्ज बभञ्जतुः बभञ्जुः
मध्यमपुरुषः बभङ्क्थ, बभञ्जिथ बभञ्जथुः बभञ्ज
उत्तमपुरुषः बभञ्ज बभञ्जिव बभञ्जिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भङ्क्ता भङ्क्तारौ भङ्क्तारः
मध्यमपुरुषः भङ्क्तासि भङ्क्तास्थः भङ्क्तास्थ
उत्तमपुरुषः भङ्क्तास्मि भङ्क्तास्वः भङ्क्तास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भङ्क्ष्यति भङ्क्ष्यतः भङ्क्ष्यन्ति
मध्यमपुरुषः भङ्क्ष्यसि भङ्क्ष्यथः भङ्क्ष्यथ
उत्तमपुरुषः भङ्क्ष्यामि भङ्क्ष्यावः भङ्क्ष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भङ्क्तात्, भङ्क्ताद्, भनक्तु भङ्क्ताम् भञ्जन्तु
मध्यमपुरुषः भङ्क्तात्, भङ्क्ताद्, भङ्ग्धि भङ्क्तम् भङ्क्त
उत्तमपुरुषः भनजानि भनजाव भनजाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभनक्, अभनग् अभङ्क्ताम् अभञ्जन्
मध्यमपुरुषः अभनक्, अभनग् अभङ्क्तम् अभङ्क्त
उत्तमपुरुषः अभनजम् अभञ्ज्व अभञ्ज्म

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भञ्ज्यात्, भञ्ज्याद् भञ्ज्याताम् भञ्ज्युः
मध्यमपुरुषः भञ्ज्याः भञ्ज्यातम् भञ्ज्यात
उत्तमपुरुषः भञ्ज्याम् भञ्ज्याव भञ्ज्याम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः भज्यात्, भज्याद् भज्यास्ताम् भज्यासुः
मध्यमपुरुषः भज्याः भज्यास्तम् भज्यास्त
उत्तमपुरुषः भज्यासम् भज्यास्व भज्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभाङ्क्षीत्, अभाङ्क्षीद् अभाङ्क्ताम् अभाङ्क्षुः
मध्यमपुरुषः अभाङ्क्षीः अभाङ्क्तम् अभाङ्क्त
उत्तमपुरुषः अभाङ्क्षम् अभाङ्क्ष्व अभाङ्क्ष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अभङ्क्ष्यत्, अभङ्क्ष्यद् अभङ्क्ष्यताम् अभङ्क्ष्यन्
मध्यमपुरुषः अभङ्क्ष्यः अभङ्क्ष्यतम् अभङ्क्ष्यत
उत्तमपुरुषः अभङ्क्ष्यम् अभङ्क्ष्याव अभङ्क्ष्याम