संस्कृत धातुरूप - पथ् (Samskrit Dhaturoop - path)

पथ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पथति पथतः पथन्ति
मध्यमपुरुषः पथसि पथथः पथथ
उत्तमपुरुषः पथामि पथावः पथामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपाथ पेथतुः पेथुः
मध्यमपुरुषः पेथिथ पेथथुः पेथ
उत्तमपुरुषः पपथ, पपाथ पेथिव पेथिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पथिता पथितारौ पथितारः
मध्यमपुरुषः पथितासि पथितास्थः पथितास्थ
उत्तमपुरुषः पथितास्मि पथितास्वः पथितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पथिष्यति पथिष्यतः पथिष्यन्ति
मध्यमपुरुषः पथिष्यसि पथिष्यथः पथिष्यथ
उत्तमपुरुषः पथिष्यामि पथिष्यावः पथिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पथतात्, पथताद्, पथतु पथताम् पथन्तु
मध्यमपुरुषः पथ, पथतात्, पथताद् पथतम् पथत
उत्तमपुरुषः पथानि पथाव पथाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपथत्, अपथद् अपथताम् अपथन्
मध्यमपुरुषः अपथः अपथतम् अपथत
उत्तमपुरुषः अपथम् अपथाव अपथाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पथेत्, पथेद् पथेताम् पथेयुः
मध्यमपुरुषः पथेः पथेतम् पथेत
उत्तमपुरुषः पथेयम् पथेव पथेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पथ्यात्, पथ्याद् पथ्यास्ताम् पथ्यासुः
मध्यमपुरुषः पथ्याः पथ्यास्तम् पथ्यास्त
उत्तमपुरुषः पथ्यासम् पथ्यास्व पथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपथीत्, अपथीद् अपथिष्टाम् अपथिषुः
मध्यमपुरुषः अपथीः अपथिष्टम् अपथिष्ट
उत्तमपुरुषः अपथिषम् अपथिष्व अपथिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपथिष्यत्, अपथिष्यद् अपथिष्यताम् अपथिष्यन्
मध्यमपुरुषः अपथिष्यः अपथिष्यतम् अपथिष्यत
उत्तमपुरुषः अपथिष्यम् अपथिष्याव अपथिष्याम