संस्कृत धातुरूप - क्वथ् (Samskrit Dhaturoop - kvath)

क्वथ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्वथति क्वथतः क्वथन्ति
मध्यमपुरुषः क्वथसि क्वथथः क्वथथ
उत्तमपुरुषः क्वथामि क्वथावः क्वथामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चक्वाथ चक्वथतुः चक्वथुः
मध्यमपुरुषः चक्वथिथ चक्वथथुः चक्वथ
उत्तमपुरुषः चक्वथ, चक्वाथ चक्वथिव चक्वथिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्वथिता क्वथितारौ क्वथितारः
मध्यमपुरुषः क्वथितासि क्वथितास्थः क्वथितास्थ
उत्तमपुरुषः क्वथितास्मि क्वथितास्वः क्वथितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्वथिष्यति क्वथिष्यतः क्वथिष्यन्ति
मध्यमपुरुषः क्वथिष्यसि क्वथिष्यथः क्वथिष्यथ
उत्तमपुरुषः क्वथिष्यामि क्वथिष्यावः क्वथिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्वथतात्, क्वथताद्, क्वथतु क्वथताम् क्वथन्तु
मध्यमपुरुषः क्वथ, क्वथतात्, क्वथताद् क्वथतम् क्वथत
उत्तमपुरुषः क्वथानि क्वथाव क्वथाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्वथत्, अक्वथद् अक्वथताम् अक्वथन्
मध्यमपुरुषः अक्वथः अक्वथतम् अक्वथत
उत्तमपुरुषः अक्वथम् अक्वथाव अक्वथाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्वथेत्, क्वथेद् क्वथेताम् क्वथेयुः
मध्यमपुरुषः क्वथेः क्वथेतम् क्वथेत
उत्तमपुरुषः क्वथेयम् क्वथेव क्वथेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः क्वथ्यात्, क्वथ्याद् क्वथ्यास्ताम् क्वथ्यासुः
मध्यमपुरुषः क्वथ्याः क्वथ्यास्तम् क्वथ्यास्त
उत्तमपुरुषः क्वथ्यासम् क्वथ्यास्व क्वथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्वथीत्, अक्वथीद् अक्वथिष्टाम् अक्वथिषुः
मध्यमपुरुषः अक्वथीः अक्वथिष्टम् अक्वथिष्ट
उत्तमपुरुषः अक्वथिषम् अक्वथिष्व अक्वथिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अक्वथिष्यत्, अक्वथिष्यद् अक्वथिष्यताम् अक्वथिष्यन्
मध्यमपुरुषः अक्वथिष्यः अक्वथिष्यतम् अक्वथिष्यत
उत्तमपुरुषः अक्वथिष्यम् अक्वथिष्याव अक्वथिष्याम