संस्कृत धातुरूप - मथ् (Samskrit Dhaturoop - math)

मथ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मथति मथतः मथन्ति
मध्यमपुरुषः मथसि मथथः मथथ
उत्तमपुरुषः मथामि मथावः मथामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ममाथ मेथतुः मेथुः
मध्यमपुरुषः मेथिथ मेथथुः मेथ
उत्तमपुरुषः ममथ, ममाथ मेथिव मेथिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मथिता मथितारौ मथितारः
मध्यमपुरुषः मथितासि मथितास्थः मथितास्थ
उत्तमपुरुषः मथितास्मि मथितास्वः मथितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मथिष्यति मथिष्यतः मथिष्यन्ति
मध्यमपुरुषः मथिष्यसि मथिष्यथः मथिष्यथ
उत्तमपुरुषः मथिष्यामि मथिष्यावः मथिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मथतात्, मथताद्, मथतु मथताम् मथन्तु
मध्यमपुरुषः मथ, मथतात्, मथताद् मथतम् मथत
उत्तमपुरुषः मथानि मथाव मथाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमथत्, अमथद् अमथताम् अमथन्
मध्यमपुरुषः अमथः अमथतम् अमथत
उत्तमपुरुषः अमथम् अमथाव अमथाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मथेत्, मथेद् मथेताम् मथेयुः
मध्यमपुरुषः मथेः मथेतम् मथेत
उत्तमपुरुषः मथेयम् मथेव मथेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः मथ्यात्, मथ्याद् मथ्यास्ताम् मथ्यासुः
मध्यमपुरुषः मथ्याः मथ्यास्तम् मथ्यास्त
उत्तमपुरुषः मथ्यासम् मथ्यास्व मथ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमथीत्, अमथीद् अमथिष्टाम् अमथिषुः
मध्यमपुरुषः अमथीः अमथिष्टम् अमथिष्ट
उत्तमपुरुषः अमथिषम् अमथिष्व अमथिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अमथिष्यत्, अमथिष्यद् अमथिष्यताम् अमथिष्यन्
मध्यमपुरुषः अमथिष्यः अमथिष्यतम् अमथिष्यत
उत्तमपुरुषः अमथिष्यम् अमथिष्याव अमथिष्याम