#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पत (Samskrit Dhaturoop - pata)

पत

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतति, पतयति, पातयति पततः, पतयतः, पातयतः पतन्ति, पतयन्ति, पातयन्ति
मध्यमपुरुषः पतयसि, पतसि, पातयसि पतथः, पतयथः, पातयथः पतथ, पतयथ, पातयथ
उत्तमपुरुषः पतयामि, पतामि, पातयामि पतयावः, पतावः, पातयावः पतयामः, पतामः, पातयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयाञ्चकार, पतयामास, पतयाम्बभूव, पताञ्चकार, पतामास, पताम्बभूव, पातयाञ्चकार, पातयामास, पातयाम्बभूव पतयाञ्चक्रतुः, पतयामासतुः, पतयाम्बभूवतुः, पताञ्चक्रतुः, पतामासतुः, पताम्बभूवतुः, पातयाञ्चक्रतुः, पातयामासतुः, पातयाम्बभूवतुः पतयाञ्चक्रुः, पतयामासुः, पतयाम्बभूवुः, पताञ्चक्रुः, पतामासुः, पताम्बभूवुः, पातयाञ्चक्रुः, पातयामासुः, पातयाम्बभूवुः
मध्यमपुरुषः पतयाञ्चकर्थ, पतयामासिथ, पतयाम्बभूविथ, पताञ्चकर्थ, पतामासिथ, पताम्बभूविथ, पातयाञ्चकर्थ, पातयामासिथ, पातयाम्बभूविथ पतयाञ्चक्रथुः, पतयामासथुः, पतयाम्बभूवथुः, पताञ्चक्रथुः, पतामासथुः, पताम्बभूवथुः, पातयाञ्चक्रथुः, पातयामासथुः, पातयाम्बभूवथुः पतयाञ्चक्र, पतयामास, पतयाम्बभूव, पताञ्चक्र, पतामास, पताम्बभूव, पातयाञ्चक्र, पातयामास, पातयाम्बभूव
उत्तमपुरुषः पतयाञ्चकर, पतयाञ्चकार, पतयामास, पतयाम्बभूव, पताञ्चकर, पताञ्चकार, पतामास, पताम्बभूव, पातयाञ्चकर, पातयाञ्चकार, पातयामास, पातयाम्बभूव पतयाञ्चकृव, पतयामासिव, पतयाम्बभूविव, पताञ्चकृव, पतामासिव, पताम्बभूविव, पातयाञ्चकृव, पातयामासिव, पातयाम्बभूविव पतयाञ्चकृम, पतयामासिम, पतयाम्बभूविम, पताञ्चकृम, पतामासिम, पताम्बभूविम, पातयाञ्चकृम, पातयामासिम, पातयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयिता, पतिता, पातयिता पतयितारौ, पतितारौ, पातयितारौ पतयितारः, पतितारः, पातयितारः
मध्यमपुरुषः पतयितासि, पतितासि, पातयितासि पतयितास्थः, पतितास्थः, पातयितास्थः पतयितास्थ, पतितास्थ, पातयितास्थ
उत्तमपुरुषः पतयितास्मि, पतितास्मि, पातयितास्मि पतयितास्वः, पतितास्वः, पातयितास्वः पतयितास्मः, पतितास्मः, पातयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयिष्यति, पतिष्यति, पातयिष्यति पतयिष्यतः, पतिष्यतः, पातयिष्यतः पतयिष्यन्ति, पतिष्यन्ति, पातयिष्यन्ति
मध्यमपुरुषः पतयिष्यसि, पतिष्यसि, पातयिष्यसि पतयिष्यथः, पतिष्यथः, पातयिष्यथः पतयिष्यथ, पतिष्यथ, पातयिष्यथ
उत्तमपुरुषः पतयिष्यामि, पतिष्यामि, पातयिष्यामि पतयिष्यावः, पतिष्यावः, पातयिष्यावः पतयिष्यामः, पतिष्यामः, पातयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पततात्, पतताद्, पततु, पतयतात्, पतयताद्, पतयतु, पातयतात्, पातयताद्, पातयतु पतताम्, पतयताम्, पातयताम् पतन्तु, पतयन्तु, पातयन्तु
मध्यमपुरुषः पत, पततात्, पतताद्, पतय, पतयतात्, पतयताद्, पातय, पातयतात्, पातयताद् पततम्, पतयतम्, पातयतम् पतत, पतयत, पातयत
उत्तमपुरुषः पतयानि, पतानि, पातयानि पतयाव, पताव, पातयाव पतयाम, पताम, पातयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपतत्, अपतद्, अपतयत्, अपतयद्, अपातयत्, अपातयद् अपतताम्, अपतयताम्, अपातयताम् अपतन्, अपतयन्, अपातयन्
मध्यमपुरुषः अपतः, अपतयः, अपातयः अपततम्, अपतयतम्, अपातयतम् अपतत, अपतयत, अपातयत
उत्तमपुरुषः अपतम्, अपतयम्, अपातयम् अपतयाव, अपताव, अपातयाव अपतयाम, अपताम, अपातयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयेत्, पतयेद्, पतेत्, पतेद्, पातयेत्, पातयेद् पतयेताम्, पतेताम्, पातयेताम् पतयेयुः, पतेयुः, पातयेयुः
मध्यमपुरुषः पतयेः, पतेः, पातयेः पतयेतम्, पतेतम्, पातयेतम् पतयेत, पतेत, पातयेत
उत्तमपुरुषः पतयेयम्, पतेयम्, पातयेयम् पतयेव, पतेव, पातयेव पतयेम, पतेम, पातयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पत्यात्, पत्याद्, पात्यात्, पात्याद् पत्यास्ताम्, पात्यास्ताम् पत्यासुः, पात्यासुः
मध्यमपुरुषः पत्याः, पात्याः पत्यास्तम्, पात्यास्तम् पत्यास्त, पात्यास्त
उत्तमपुरुषः पत्यासम्, पात्यासम् पत्यास्व, पात्यास्व पत्यास्म, पात्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपतीत्, अपतीद्, अपपतत्, अपपतद्, अपीपतत्, अपीपतद् अपतिष्टाम्, अपपतताम्, अपीपतताम् अपतिषुः, अपपतन्, अपीपतन्
मध्यमपुरुषः अपतीः, अपपतः, अपीपतः अपतिष्टम्, अपपततम्, अपीपततम् अपतिष्ट, अपपतत, अपीपतत
उत्तमपुरुषः अपतिषम्, अपपतम्, अपीपतम् अपतिष्व, अपपताव, अपीपताव अपतिष्म, अपपताम, अपीपताम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपतयिष्यत्, अपतयिष्यद्, अपतिष्यत्, अपतिष्यद्, अपातयिष्यत्, अपातयिष्यद् अपतयिष्यताम्, अपतिष्यताम्, अपातयिष्यताम् अपतयिष्यन्, अपतिष्यन्, अपातयिष्यन्
मध्यमपुरुषः अपतयिष्यः, अपतिष्यः, अपातयिष्यः अपतयिष्यतम्, अपतिष्यतम्, अपातयिष्यतम् अपतयिष्यत, अपतिष्यत, अपातयिष्यत
उत्तमपुरुषः अपतयिष्यम्, अपतिष्यम्, अपातयिष्यम् अपतयिष्याव, अपतिष्याव, अपातयिष्याव अपतयिष्याम, अपतिष्याम, अपातयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयते, पातयते पतयेते, पातयेते पतयन्ते, पातयन्ते
मध्यमपुरुषः पतयसे, पातयसे पतयेथे, पातयेथे पतयध्वे, पातयध्वे
उत्तमपुरुषः पतये, पातये पतयावहे, पातयावहे पतयामहे, पातयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयाञ्चक्रे, पतयामास, पतयाम्बभूव, पातयाञ्चक्रे, पातयामास, पातयाम्बभूव पतयाञ्चक्राते, पतयामासतुः, पतयाम्बभूवतुः, पातयाञ्चक्राते, पातयामासतुः, पातयाम्बभूवतुः पतयाञ्चक्रिरे, पतयामासुः, पतयाम्बभूवुः, पातयाञ्चक्रिरे, पातयामासुः, पातयाम्बभूवुः
मध्यमपुरुषः पतयाञ्चकृषे, पतयामासिथ, पतयाम्बभूविथ, पातयाञ्चकृषे, पातयामासिथ, पातयाम्बभूविथ पतयाञ्चक्राथे, पतयामासथुः, पतयाम्बभूवथुः, पातयाञ्चक्राथे, पातयामासथुः, पातयाम्बभूवथुः पतयाञ्चकृढ्वे, पतयामास, पतयाम्बभूव, पातयाञ्चकृढ्वे, पातयामास, पातयाम्बभूव
उत्तमपुरुषः पतयाञ्चक्रे, पतयामास, पतयाम्बभूव, पातयाञ्चक्रे, पातयामास, पातयाम्बभूव पतयाञ्चकृवहे, पतयामासिव, पतयाम्बभूविव, पातयाञ्चकृवहे, पातयामासिव, पातयाम्बभूविव पतयाञ्चकृमहे, पतयामासिम, पतयाम्बभूविम, पातयाञ्चकृमहे, पातयामासिम, पातयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयिता, पातयिता पतयितारौ, पातयितारौ पतयितारः, पातयितारः
मध्यमपुरुषः पतयितासे, पातयितासे पतयितासाथे, पातयितासाथे पतयिताध्वे, पातयिताध्वे
उत्तमपुरुषः पतयिताहे, पातयिताहे पतयितास्वहे, पातयितास्वहे पतयितास्महे, पातयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयिष्यते, पातयिष्यते पतयिष्येते, पातयिष्येते पतयिष्यन्ते, पातयिष्यन्ते
मध्यमपुरुषः पतयिष्यसे, पातयिष्यसे पतयिष्येथे, पातयिष्येथे पतयिष्यध्वे, पातयिष्यध्वे
उत्तमपुरुषः पतयिष्ये, पातयिष्ये पतयिष्यावहे, पातयिष्यावहे पतयिष्यामहे, पातयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयताम्, पातयताम् पतयेताम्, पातयेताम् पतयन्ताम्, पातयन्ताम्
मध्यमपुरुषः पतयस्व, पातयस्व पतयेथाम्, पातयेथाम् पतयध्वम्, पातयध्वम्
उत्तमपुरुषः पतयै, पातयै पतयावहै, पातयावहै पतयामहै, पातयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपतयत, अपातयत अपतयेताम्, अपातयेताम् अपतयन्त, अपातयन्त
मध्यमपुरुषः अपतयथाः, अपातयथाः अपतयेथाम्, अपातयेथाम् अपतयध्वम्, अपातयध्वम्
उत्तमपुरुषः अपतये, अपातये अपतयावहि, अपातयावहि अपतयामहि, अपातयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयेत, पातयेत पतयेयाताम्, पातयेयाताम् पतयेरन्, पातयेरन्
मध्यमपुरुषः पतयेथाः, पातयेथाः पतयेयाथाम्, पातयेयाथाम् पतयेध्वम्, पातयेध्वम्
उत्तमपुरुषः पतयेय, पातयेय पतयेवहि, पातयेवहि पतयेमहि, पातयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पतयिषीष्ट, पातयिषीष्ट पतयिषीयास्ताम्, पातयिषीयास्ताम् पतयिषीरन्, पातयिषीरन्
मध्यमपुरुषः पतयिषीष्ठाः, पातयिषीष्ठाः पतयिषीयास्थाम्, पातयिषीयास्थाम् पतयिषीढ्वम्, पतयिषीध्वम्, पातयिषीढ्वम्, पातयिषीध्वम्
उत्तमपुरुषः पतयिषीय, पातयिषीय पतयिषीवहि, पातयिषीवहि पतयिषीमहि, पातयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपतत, अपीपतत अपपतेताम्, अपीपतेताम् अपपतन्त, अपीपतन्त
मध्यमपुरुषः अपपतथाः, अपीपतथाः अपपतेथाम्, अपीपतेथाम् अपपतध्वम्, अपीपतध्वम्
उत्तमपुरुषः अपपते, अपीपते अपपतावहि, अपीपतावहि अपपतामहि, अपीपतामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपतयिष्यत, अपातयिष्यत अपतयिष्येताम्, अपातयिष्येताम् अपतयिष्यन्त, अपातयिष्यन्त
मध्यमपुरुषः अपतयिष्यथाः, अपातयिष्यथाः अपतयिष्येथाम्, अपातयिष्येथाम् अपतयिष्यध्वम्, अपातयिष्यध्वम्
उत्तमपुरुषः अपतयिष्ये, अपातयिष्ये अपतयिष्यावहि, अपातयिष्यावहि अपतयिष्यामहि, अपातयिष्यामहि