संस्कृत धातुरूप - अट् (Samskrit Dhaturoop - aT)

अट्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटति अटतः अटन्ति
मध्यमपुरुषः अटसि अटथः अटथ
उत्तमपुरुषः अटामि अटावः अटामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आट आटतुः आटुः
मध्यमपुरुषः आटिथ आटथुः आट
उत्तमपुरुषः आट आटिव आटिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटिता अटितारौ अटितारः
मध्यमपुरुषः अटितासि अटितास्थः अटितास्थ
उत्तमपुरुषः अटितास्मि अटितास्वः अटितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटिष्यति अटिष्यतः अटिष्यन्ति
मध्यमपुरुषः अटिष्यसि अटिष्यथः अटिष्यथ
उत्तमपुरुषः अटिष्यामि अटिष्यावः अटिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटतात्, अटताद्, अटतु अटताम् अटन्तु
मध्यमपुरुषः अट, अटतात्, अटताद् अटतम् अटत
उत्तमपुरुषः अटानि अटाव अटाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आटत्, आटद् आटताम् आटन्
मध्यमपुरुषः आटः आटतम् आटत
उत्तमपुरुषः आटम् आटाव आटाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अटेत्, अटेद् अटेताम् अटेयुः
मध्यमपुरुषः अटेः अटेतम् अटेत
उत्तमपुरुषः अटेयम् अटेव अटेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अट्यात्, अट्याद् अट्यास्ताम् अट्यासुः
मध्यमपुरुषः अट्याः अट्यास्तम् अट्यास्त
उत्तमपुरुषः अट्यासम् अट्यास्व अट्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आटीत्, आटीद् आटिष्टाम् आटिषुः
मध्यमपुरुषः आटीः आटिष्टम् आटिष्ट
उत्तमपुरुषः आटिषम् आटिष्व आटिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आटिष्यत्, आटिष्यद् आटिष्यताम् आटिष्यन्
मध्यमपुरुषः आटिष्यः आटिष्यतम् आटिष्यत
उत्तमपुरुषः आटिष्यम् आटिष्याव आटिष्याम