संस्कृत धातुरूप - कण्ड् (Samskrit Dhaturoop - kaND)

कण्ड्

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कण्डते कण्डेते कण्डन्ते
मध्यमपुरुषः कण्डसे कण्डेथे कण्डध्वे
उत्तमपुरुषः कण्डे कण्डावहे कण्डामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः चकण्डे चकण्डाते चकण्डिरे
मध्यमपुरुषः चकण्डिषे चकण्डाथे चकण्डिध्वे
उत्तमपुरुषः चकण्डे चकण्डिवहे चकण्डिमहे

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कण्डिता कण्डितारौ कण्डितारः
मध्यमपुरुषः कण्डितासे कण्डितासाथे कण्डिताध्वे
उत्तमपुरुषः कण्डिताहे कण्डितास्वहे कण्डितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कण्डिष्यते कण्डिष्येते कण्डिष्यन्ते
मध्यमपुरुषः कण्डिष्यसे कण्डिष्येथे कण्डिष्यध्वे
उत्तमपुरुषः कण्डिष्ये कण्डिष्यावहे कण्डिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कण्डताम् कण्डेताम् कण्डन्ताम्
मध्यमपुरुषः कण्डस्व कण्डेथाम् कण्डध्वम्
उत्तमपुरुषः कण्डै कण्डावहै कण्डामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकण्डत अकण्डेताम् अकण्डन्त
मध्यमपुरुषः अकण्डथाः अकण्डेथाम् अकण्डध्वम्
उत्तमपुरुषः अकण्डे अकण्डावहि अकण्डामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कण्डेत कण्डेयाताम् कण्डेरन्
मध्यमपुरुषः कण्डेथाः कण्डेयाथाम् कण्डेध्वम्
उत्तमपुरुषः कण्डेय कण्डेवहि कण्डेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः कण्डिषीष्ट कण्डिषीयास्ताम् कण्डिषीरन्
मध्यमपुरुषः कण्डिषीष्ठाः कण्डिषीयास्थाम् कण्डिषीध्वम्
उत्तमपुरुषः कण्डिषीय कण्डिषीवहि कण्डिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकण्डिष्ट अकण्डिषाताम् अकण्डिषत
मध्यमपुरुषः अकण्डिष्ठाः अकण्डिषाथाम् अकण्डिध्वम्
उत्तमपुरुषः अकण्डिषि अकण्डिष्वहि अकण्डिष्महि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अकण्डिष्यत अकण्डिष्येताम् अकण्डिष्यन्त
मध्यमपुरुषः अकण्डिष्यथाः अकण्डिष्येथाम् अकण्डिष्यध्वम्
उत्तमपुरुषः अकण्डिष्ये अकण्डिष्यावहि अकण्डिष्यामहि