संस्कृत धातुरूप - पल् (Samskrit Dhaturoop - pal)

पल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पलति पलतः पलन्ति
मध्यमपुरुषः पलसि पलथः पलथ
उत्तमपुरुषः पलामि पलावः पलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपाल पेलतुः पेलुः
मध्यमपुरुषः पेलिथ पेलथुः पेल
उत्तमपुरुषः पपल, पपाल पेलिव पेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पलिता पलितारौ पलितारः
मध्यमपुरुषः पलितासि पलितास्थः पलितास्थ
उत्तमपुरुषः पलितास्मि पलितास्वः पलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पलिष्यति पलिष्यतः पलिष्यन्ति
मध्यमपुरुषः पलिष्यसि पलिष्यथः पलिष्यथ
उत्तमपुरुषः पलिष्यामि पलिष्यावः पलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पलतात्, पलताद्, पलतु पलताम् पलन्तु
मध्यमपुरुषः पल, पलतात्, पलताद् पलतम् पलत
उत्तमपुरुषः पलानि पलाव पलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपलत्, अपलद् अपलताम् अपलन्
मध्यमपुरुषः अपलः अपलतम् अपलत
उत्तमपुरुषः अपलम् अपलाव अपलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पलेत्, पलेद् पलेताम् पलेयुः
मध्यमपुरुषः पलेः पलेतम् पलेत
उत्तमपुरुषः पलेयम् पलेव पलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पल्यात्, पल्याद् पल्यास्ताम् पल्यासुः
मध्यमपुरुषः पल्याः पल्यास्तम् पल्यास्त
उत्तमपुरुषः पल्यासम् पल्यास्व पल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपालीत्, अपालीद् अपालिष्टाम् अपालिषुः
मध्यमपुरुषः अपालीः अपालिष्टम् अपालिष्ट
उत्तमपुरुषः अपालिषम् अपालिष्व अपालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपलिष्यत्, अपलिष्यद् अपलिष्यताम् अपलिष्यन्
मध्यमपुरुषः अपलिष्यः अपलिष्यतम् अपलिष्यत
उत्तमपुरुषः अपलिष्यम् अपलिष्याव अपलिष्याम