संस्कृत धातुरूप - बल् (Samskrit Dhaturoop - bal)

बल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बलति बलतः बलन्ति
मध्यमपुरुषः बलसि बलथः बलथ
उत्तमपुरुषः बलामि बलावः बलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बबाल बेलतुः बेलुः
मध्यमपुरुषः बेलिथ बेलथुः बेल
उत्तमपुरुषः बबल, बबाल बेलिव बेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बलिता बलितारौ बलितारः
मध्यमपुरुषः बलितासि बलितास्थः बलितास्थ
उत्तमपुरुषः बलितास्मि बलितास्वः बलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बलिष्यति बलिष्यतः बलिष्यन्ति
मध्यमपुरुषः बलिष्यसि बलिष्यथः बलिष्यथ
उत्तमपुरुषः बलिष्यामि बलिष्यावः बलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बलतात्, बलताद्, बलतु बलताम् बलन्तु
मध्यमपुरुषः बल, बलतात्, बलताद् बलतम् बलत
उत्तमपुरुषः बलानि बलाव बलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबलत्, अबलद् अबलताम् अबलन्
मध्यमपुरुषः अबलः अबलतम् अबलत
उत्तमपुरुषः अबलम् अबलाव अबलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बलेत्, बलेद् बलेताम् बलेयुः
मध्यमपुरुषः बलेः बलेतम् बलेत
उत्तमपुरुषः बलेयम् बलेव बलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बल्यात्, बल्याद् बल्यास्ताम् बल्यासुः
मध्यमपुरुषः बल्याः बल्यास्तम् बल्यास्त
उत्तमपुरुषः बल्यासम् बल्यास्व बल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबालीत्, अबालीद् अबालिष्टाम् अबालिषुः
मध्यमपुरुषः अबालीः अबालिष्टम् अबालिष्ट
उत्तमपुरुषः अबालिषम् अबालिष्व अबालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अबलिष्यत्, अबलिष्यद् अबलिष्यताम् अबलिष्यन्
मध्यमपुरुषः अबलिष्यः अबलिष्यतम् अबलिष्यत
उत्तमपुरुषः अबलिष्यम् अबलिष्याव अबलिष्याम