संस्कृत धातुरूप - नल् (Samskrit Dhaturoop - nal)

नल्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नलति नलतः नलन्ति
मध्यमपुरुषः नलसि नलथः नलथ
उत्तमपुरुषः नलामि नलावः नलामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ननाल नेलतुः नेलुः
मध्यमपुरुषः नेलिथ नेलथुः नेल
उत्तमपुरुषः ननल, ननाल नेलिव नेलिम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नलिता नलितारौ नलितारः
मध्यमपुरुषः नलितासि नलितास्थः नलितास्थ
उत्तमपुरुषः नलितास्मि नलितास्वः नलितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नलिष्यति नलिष्यतः नलिष्यन्ति
मध्यमपुरुषः नलिष्यसि नलिष्यथः नलिष्यथ
उत्तमपुरुषः नलिष्यामि नलिष्यावः नलिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नलतात्, नलताद्, नलतु नलताम् नलन्तु
मध्यमपुरुषः नल, नलतात्, नलताद् नलतम् नलत
उत्तमपुरुषः नलानि नलाव नलाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनलत्, अनलद् अनलताम् अनलन्
मध्यमपुरुषः अनलः अनलतम् अनलत
उत्तमपुरुषः अनलम् अनलाव अनलाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नलेत्, नलेद् नलेताम् नलेयुः
मध्यमपुरुषः नलेः नलेतम् नलेत
उत्तमपुरुषः नलेयम् नलेव नलेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः नल्यात्, नल्याद् नल्यास्ताम् नल्यासुः
मध्यमपुरुषः नल्याः नल्यास्तम् नल्यास्त
उत्तमपुरुषः नल्यासम् नल्यास्व नल्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनालीत्, अनालीद् अनालिष्टाम् अनालिषुः
मध्यमपुरुषः अनालीः अनालिष्टम् अनालिष्ट
उत्तमपुरुषः अनालिषम् अनालिष्व अनालिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अनलिष्यत्, अनलिष्यद् अनलिष्यताम् अनलिष्यन्
मध्यमपुरुषः अनलिष्यः अनलिष्यतम् अनलिष्यत
उत्तमपुरुषः अनलिष्यम् अनलिष्याव अनलिष्याम