#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - पद (Samskrit Dhaturoop - pada)

पद

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पदयते पदयेते पदयन्ते
मध्यमपुरुषः पदयसे पदयेथे पदयध्वे
उत्तमपुरुषः पदये पदयावहे पदयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पदयाञ्चक्रे, पदयामास, पदयाम्बभूव पदयाञ्चक्राते, पदयामासतुः, पदयाम्बभूवतुः पदयाञ्चक्रिरे, पदयामासुः, पदयाम्बभूवुः
मध्यमपुरुषः पदयाञ्चकृषे, पदयामासिथ, पदयाम्बभूविथ पदयाञ्चक्राथे, पदयामासथुः, पदयाम्बभूवथुः पदयाञ्चकृढ्वे, पदयामास, पदयाम्बभूव
उत्तमपुरुषः पदयाञ्चक्रे, पदयामास, पदयाम्बभूव पदयाञ्चकृवहे, पदयामासिव, पदयाम्बभूविव पदयाञ्चकृमहे, पदयामासिम, पदयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पदयिता पदयितारौ पदयितारः
मध्यमपुरुषः पदयितासे पदयितासाथे पदयिताध्वे
उत्तमपुरुषः पदयिताहे पदयितास्वहे पदयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पदयिष्यते पदयिष्येते पदयिष्यन्ते
मध्यमपुरुषः पदयिष्यसे पदयिष्येथे पदयिष्यध्वे
उत्तमपुरुषः पदयिष्ये पदयिष्यावहे पदयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पदयताम् पदयेताम् पदयन्ताम्
मध्यमपुरुषः पदयस्व पदयेथाम् पदयध्वम्
उत्तमपुरुषः पदयै पदयावहै पदयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपदयत अपदयेताम् अपदयन्त
मध्यमपुरुषः अपदयथाः अपदयेथाम् अपदयध्वम्
उत्तमपुरुषः अपदये अपदयावहि अपदयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पदयेत पदयेयाताम् पदयेरन्
मध्यमपुरुषः पदयेथाः पदयेयाथाम् पदयेध्वम्
उत्तमपुरुषः पदयेय पदयेवहि पदयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पदयिषीष्ट पदयिषीयास्ताम् पदयिषीरन्
मध्यमपुरुषः पदयिषीष्ठाः पदयिषीयास्थाम् पदयिषीढ्वम्, पदयिषीध्वम्
उत्तमपुरुषः पदयिषीय पदयिषीवहि पदयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपपदत अपपदेताम् अपपदन्त
मध्यमपुरुषः अपपदथाः अपपदेथाम् अपपदध्वम्
उत्तमपुरुषः अपपदे अपपदावहि अपपदामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपदयिष्यत अपदयिष्येताम् अपदयिष्यन्त
मध्यमपुरुषः अपदयिष्यथाः अपदयिष्येथाम् अपदयिष्यध्वम्
उत्तमपुरुषः अपदयिष्ये अपदयिष्यावहि अपदयिष्यामहि