#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - स्तेन (Samskrit Dhaturoop - stena)

स्तेन

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयति स्तेनयतः स्तेनयन्ति
मध्यमपुरुषः स्तेनयसि स्तेनयथः स्तेनयथ
उत्तमपुरुषः स्तेनयामि स्तेनयावः स्तेनयामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयाञ्चकार, स्तेनयामास, स्तेनयाम्बभूव स्तेनयाञ्चक्रतुः, स्तेनयामासतुः, स्तेनयाम्बभूवतुः स्तेनयाञ्चक्रुः, स्तेनयामासुः, स्तेनयाम्बभूवुः
मध्यमपुरुषः स्तेनयाञ्चकर्थ, स्तेनयामासिथ, स्तेनयाम्बभूविथ स्तेनयाञ्चक्रथुः, स्तेनयामासथुः, स्तेनयाम्बभूवथुः स्तेनयाञ्चक्र, स्तेनयामास, स्तेनयाम्बभूव
उत्तमपुरुषः स्तेनयाञ्चकर, स्तेनयाञ्चकार, स्तेनयामास, स्तेनयाम्बभूव स्तेनयाञ्चकृव, स्तेनयामासिव, स्तेनयाम्बभूविव स्तेनयाञ्चकृम, स्तेनयामासिम, स्तेनयाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयिता स्तेनयितारौ स्तेनयितारः
मध्यमपुरुषः स्तेनयितासि स्तेनयितास्थः स्तेनयितास्थ
उत्तमपुरुषः स्तेनयितास्मि स्तेनयितास्वः स्तेनयितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयिष्यति स्तेनयिष्यतः स्तेनयिष्यन्ति
मध्यमपुरुषः स्तेनयिष्यसि स्तेनयिष्यथः स्तेनयिष्यथ
उत्तमपुरुषः स्तेनयिष्यामि स्तेनयिष्यावः स्तेनयिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयतात्, स्तेनयताद्, स्तेनयतु स्तेनयताम् स्तेनयन्तु
मध्यमपुरुषः स्तेनय, स्तेनयतात्, स्तेनयताद् स्तेनयतम् स्तेनयत
उत्तमपुरुषः स्तेनयानि स्तेनयाव स्तेनयाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तेनयत्, अस्तेनयद् अस्तेनयताम् अस्तेनयन्
मध्यमपुरुषः अस्तेनयः अस्तेनयतम् अस्तेनयत
उत्तमपुरुषः अस्तेनयम् अस्तेनयाव अस्तेनयाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयेत्, स्तेनयेद् स्तेनयेताम् स्तेनयेयुः
मध्यमपुरुषः स्तेनयेः स्तेनयेतम् स्तेनयेत
उत्तमपुरुषः स्तेनयेयम् स्तेनयेव स्तेनयेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेन्यात्, स्तेन्याद् स्तेन्यास्ताम् स्तेन्यासुः
मध्यमपुरुषः स्तेन्याः स्तेन्यास्तम् स्तेन्यास्त
उत्तमपुरुषः स्तेन्यासम् स्तेन्यास्व स्तेन्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतिस्तेनत्, अतिस्तेनद् अतिस्तेनताम् अतिस्तेनन्
मध्यमपुरुषः अतिस्तेनः अतिस्तेनतम् अतिस्तेनत
उत्तमपुरुषः अतिस्तेनम् अतिस्तेनाव अतिस्तेनाम

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तेनयिष्यत्, अस्तेनयिष्यद् अस्तेनयिष्यताम् अस्तेनयिष्यन्
मध्यमपुरुषः अस्तेनयिष्यः अस्तेनयिष्यतम् अस्तेनयिष्यत
उत्तमपुरुषः अस्तेनयिष्यम् अस्तेनयिष्याव अस्तेनयिष्याम

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयते स्तेनयेते स्तेनयन्ते
मध्यमपुरुषः स्तेनयसे स्तेनयेथे स्तेनयध्वे
उत्तमपुरुषः स्तेनये स्तेनयावहे स्तेनयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयाञ्चक्रे, स्तेनयामास, स्तेनयाम्बभूव स्तेनयाञ्चक्राते, स्तेनयामासतुः, स्तेनयाम्बभूवतुः स्तेनयाञ्चक्रिरे, स्तेनयामासुः, स्तेनयाम्बभूवुः
मध्यमपुरुषः स्तेनयाञ्चकृषे, स्तेनयामासिथ, स्तेनयाम्बभूविथ स्तेनयाञ्चक्राथे, स्तेनयामासथुः, स्तेनयाम्बभूवथुः स्तेनयाञ्चकृढ्वे, स्तेनयामास, स्तेनयाम्बभूव
उत्तमपुरुषः स्तेनयाञ्चक्रे, स्तेनयामास, स्तेनयाम्बभूव स्तेनयाञ्चकृवहे, स्तेनयामासिव, स्तेनयाम्बभूविव स्तेनयाञ्चकृमहे, स्तेनयामासिम, स्तेनयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयिता स्तेनयितारौ स्तेनयितारः
मध्यमपुरुषः स्तेनयितासे स्तेनयितासाथे स्तेनयिताध्वे
उत्तमपुरुषः स्तेनयिताहे स्तेनयितास्वहे स्तेनयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयिष्यते स्तेनयिष्येते स्तेनयिष्यन्ते
मध्यमपुरुषः स्तेनयिष्यसे स्तेनयिष्येथे स्तेनयिष्यध्वे
उत्तमपुरुषः स्तेनयिष्ये स्तेनयिष्यावहे स्तेनयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयताम् स्तेनयेताम् स्तेनयन्ताम्
मध्यमपुरुषः स्तेनयस्व स्तेनयेथाम् स्तेनयध्वम्
उत्तमपुरुषः स्तेनयै स्तेनयावहै स्तेनयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तेनयत अस्तेनयेताम् अस्तेनयन्त
मध्यमपुरुषः अस्तेनयथाः अस्तेनयेथाम् अस्तेनयध्वम्
उत्तमपुरुषः अस्तेनये अस्तेनयावहि अस्तेनयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयेत स्तेनयेयाताम् स्तेनयेरन्
मध्यमपुरुषः स्तेनयेथाः स्तेनयेयाथाम् स्तेनयेध्वम्
उत्तमपुरुषः स्तेनयेय स्तेनयेवहि स्तेनयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः स्तेनयिषीष्ट स्तेनयिषीयास्ताम् स्तेनयिषीरन्
मध्यमपुरुषः स्तेनयिषीष्ठाः स्तेनयिषीयास्थाम् स्तेनयिषीढ्वम्, स्तेनयिषीध्वम्
उत्तमपुरुषः स्तेनयिषीय स्तेनयिषीवहि स्तेनयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतिस्तेनत अतिस्तेनेताम् अतिस्तेनन्त
मध्यमपुरुषः अतिस्तेनथाः अतिस्तेनेथाम् अतिस्तेनध्वम्
उत्तमपुरुषः अतिस्तेने अतिस्तेनावहि अतिस्तेनामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अस्तेनयिष्यत अस्तेनयिष्येताम् अस्तेनयिष्यन्त
मध्यमपुरुषः अस्तेनयिष्यथाः अस्तेनयिष्येथाम् अस्तेनयिष्यध्वम्
उत्तमपुरुषः अस्तेनयिष्ये अस्तेनयिष्यावहि अस्तेनयिष्यामहि