#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत धातुरूप - गृह (Samskrit Dhaturoop - gRRiha)

गृह

लट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृहयते गृहयेते गृहयन्ते
मध्यमपुरुषः गृहयसे गृहयेथे गृहयध्वे
उत्तमपुरुषः गृहये गृहयावहे गृहयामहे

लिट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृहयाञ्चक्रे, गृहयामास, गृहयाम्बभूव गृहयाञ्चक्राते, गृहयामासतुः, गृहयाम्बभूवतुः गृहयाञ्चक्रिरे, गृहयामासुः, गृहयाम्बभूवुः
मध्यमपुरुषः गृहयाञ्चकृषे, गृहयामासिथ, गृहयाम्बभूविथ गृहयाञ्चक्राथे, गृहयामासथुः, गृहयाम्बभूवथुः गृहयाञ्चकृढ्वे, गृहयामास, गृहयाम्बभूव
उत्तमपुरुषः गृहयाञ्चक्रे, गृहयामास, गृहयाम्बभूव गृहयाञ्चकृवहे, गृहयामासिव, गृहयाम्बभूविव गृहयाञ्चकृमहे, गृहयामासिम, गृहयाम्बभूविम

लुट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृहयिता गृहयितारौ गृहयितारः
मध्यमपुरुषः गृहयितासे गृहयितासाथे गृहयिताध्वे
उत्तमपुरुषः गृहयिताहे गृहयितास्वहे गृहयितास्महे

लृट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृहयिष्यते गृहयिष्येते गृहयिष्यन्ते
मध्यमपुरुषः गृहयिष्यसे गृहयिष्येथे गृहयिष्यध्वे
उत्तमपुरुषः गृहयिष्ये गृहयिष्यावहे गृहयिष्यामहे

लोट्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृहयताम् गृहयेताम् गृहयन्ताम्
मध्यमपुरुषः गृहयस्व गृहयेथाम् गृहयध्वम्
उत्तमपुरुषः गृहयै गृहयावहै गृहयामहै

लङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगृहयत अगृहयेताम् अगृहयन्त
मध्यमपुरुषः अगृहयथाः अगृहयेथाम् अगृहयध्वम्
उत्तमपुरुषः अगृहये अगृहयावहि अगृहयामहि

विधिलिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृहयेत गृहयेयाताम् गृहयेरन्
मध्यमपुरुषः गृहयेथाः गृहयेयाथाम् गृहयेध्वम्
उत्तमपुरुषः गृहयेय गृहयेवहि गृहयेमहि

आशीर्लिङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः गृहयिषीष्ट गृहयिषीयास्ताम् गृहयिषीरन्
मध्यमपुरुषः गृहयिषीष्ठाः गृहयिषीयास्थाम् गृहयिषीढ्वम्, गृहयिषीध्वम्
उत्तमपुरुषः गृहयिषीय गृहयिषीवहि गृहयिषीमहि

लुङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अजगृहत अजगृहेताम् अजगृहन्त
मध्यमपुरुषः अजगृहथाः अजगृहेथाम् अजगृहध्वम्
उत्तमपुरुषः अजगृहे अजगृहावहि अजगृहामहि

लृङ्लकारः (आत्मनेपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अगृहयिष्यत अगृहयिष्येताम् अगृहयिष्यन्त
मध्यमपुरुषः अगृहयिष्यथाः अगृहयिष्येथाम् अगृहयिष्यध्वम्
उत्तमपुरुषः अगृहयिष्ये अगृहयिष्यावहि अगृहयिष्यामहि