संस्कृत धातुरूप - ऊठ् (Samskrit Dhaturoop - UTh)

ऊठ्

लट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊठति ऊठतः ऊठन्ति
मध्यमपुरुषः ऊठसि ऊठथः ऊठथ
उत्तमपुरुषः ऊठामि ऊठावः ऊठामः

लिट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊठाञ्चकार, ऊठामास, ऊठाम्बभूव ऊठाञ्चक्रतुः, ऊठामासतुः, ऊठाम्बभूवतुः ऊठाञ्चक्रुः, ऊठामासुः, ऊठाम्बभूवुः
मध्यमपुरुषः ऊठाञ्चकर्थ, ऊठामासिथ, ऊठाम्बभूविथ ऊठाञ्चक्रथुः, ऊठामासथुः, ऊठाम्बभूवथुः ऊठाञ्चक्र, ऊठामास, ऊठाम्बभूव
उत्तमपुरुषः ऊठाञ्चकर, ऊठाञ्चकार, ऊठामास, ऊठाम्बभूव ऊठाञ्चकृव, ऊठामासिव, ऊठाम्बभूविव ऊठाञ्चकृम, ऊठामासिम, ऊठाम्बभूविम

लुट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊठिता ऊठितारौ ऊठितारः
मध्यमपुरुषः ऊठितासि ऊठितास्थः ऊठितास्थ
उत्तमपुरुषः ऊठितास्मि ऊठितास्वः ऊठितास्मः

लृट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊठिष्यति ऊठिष्यतः ऊठिष्यन्ति
मध्यमपुरुषः ऊठिष्यसि ऊठिष्यथः ऊठिष्यथ
उत्तमपुरुषः ऊठिष्यामि ऊठिष्यावः ऊठिष्यामः

लोट्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊठतात्, ऊठताद्, ऊठतु ऊठताम् ऊठन्तु
मध्यमपुरुषः ऊठ, ऊठतात्, ऊठताद् ऊठतम् ऊठत
उत्तमपुरुषः ऊठानि ऊठाव ऊठाम

लङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औठत्, औठद् औठताम् औठन्
मध्यमपुरुषः औठः औठतम् औठत
उत्तमपुरुषः औठम् औठाव औठाम

विधिलिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊठेत्, ऊठेद् ऊठेताम् ऊठेयुः
मध्यमपुरुषः ऊठेः ऊठेतम् ऊठेत
उत्तमपुरुषः ऊठेयम् ऊठेव ऊठेम

आशीर्लिङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः ऊठ्यात्, ऊठ्याद् ऊठ्यास्ताम् ऊठ्यासुः
मध्यमपुरुषः ऊठ्याः ऊठ्यास्तम् ऊठ्यास्त
उत्तमपुरुषः ऊठ्यासम् ऊठ्यास्व ऊठ्यास्म

लुङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औठीत्, औठीद् औठिष्टाम् औठिषुः
मध्यमपुरुषः औठीः औठिष्टम् औठिष्ट
उत्तमपुरुषः औठिषम् औठिष्व औठिष्म

लृङ्लकारः (परस्मैपदम्)

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः औठिष्यत्, औठिष्यद् औठिष्यताम् औठिष्यन्
मध्यमपुरुषः औठिष्यः औठिष्यतम् औठिष्यत
उत्तमपुरुषः औठिष्यम् औठिष्याव औठिष्याम